SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/ ८/९३ वि० ण्हाया जाव पायच्छित्ता सव्वालंकार • बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवाग० २ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते गं गंधे नणद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव, तणं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जएहिं आसातिं पिति २ त्ता परम्मुहा चिट्टंति, तते णं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासीकिन्नं तुब्भं देवाणुप्पिया ! सएहिं २ उत्तरिज्जेहिं जाव परम्मुहा चिट्टह ?, तते णं ते जितसत्तुपामोक्खा मल्लीं वि० एवं वयंति एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते गं मल्ली वि० ते जितसत्तुपामुक्खे० जइ ता देवाणुप्पिया ! इमीसे कणग० जाव पडिमाए कल्लाकल्लिं ताओ मणुन्नाओ असन ४ एगमेगे पिंडे पक्खीप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्सपित्तावस्स सुक्कोसोणि-यपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपुतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तुब्बे देवाणु० ! माणुस्सएसु कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववजह, एवं खलु देवाणु ० ! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अनवरविदेहवासे सलिलावतिंसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता, तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जतिणं तुब्भं चोत्थं उवसंपजित्ताणं विहरह तते णं अहं छट्टं उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं, तणं तुभेदेवाणुप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववण्णा तत्थ णं तुब्भे देसूणातिं बत्तीसातिं सागरोवमाइं ठिती, तते णं तुब्भे ताओ देवलोयाओ अनंतरं चयं इत्ता इहेव जंबुद्दीवे २ जाव साइं २ रज्जातिं उवसंपज्जित्ताणं विहरह, तते णं अहं देवाणु० ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया - ॥ वृ. 'जमगसमगं' ति युगपत् 'जत्तं गिण्हित्तए 'त्ति यात्रां-विग्रहार्थं गमनं ग्रहीतुं - आदातुं विधातुमित्यर्थः, 'बलवाउयं' ति बलव्यापृतं सैन्यव्यारावन्तं 'संपलग्गे 'त्यत्र योद्धमिति शेषः, ‘हयमहियपवरवीरधाइयविवडियचिंधद्धयपडागे' ति हतः - सैन्यस्य हतत्वात् मथितोमानस्य निर्मथनात् प्रवरा वीर - भटा घातिता - विनाशिता यस्य स तथा विपतिता चिह्नध्वजाःचिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्त्तिन्यः प्रबलपरबलप्रयुक्तानेकतीक्ष्णक्षुरप्रहारप्रकरेण दण्डादिच्छेदनाद्यस्य स तथा, ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः - अश्वमर्द्दिताः प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताश्चिहध्वजपताका यस्य स तथा तं, 'दिसोदिसं' ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति' त्ति आयोधनाद्विनिवर्त्तयन्ति निराकुर्वनीत्यर्थः, 'अधारणिज्जं ति अधारणीयं धारयितुमशक्यं परबलमितिकृत्वा, अथवा अधारणीयंअयापनीयं यापना कर्तुमानत्मनो न शक्यत इतिकृत्वा 'निस्संचारं 'ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योध्व जनप्रवेशनर्गमवर्जितं यथा भवति अथवा उच्चारः- - पुरीषं तद्विसर्गार्थं यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो-दिक्षु समन्तात् - विदिक्षु 'अवरुध्य' रोधकं कृत्वा तिष्ठन्ति स्मेति, 'रहस्सिए' ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy