SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रश्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ १४९ ण्याद्युत्पत्तिस्थाननगरं करविरहितंखेटं-धूलीप्राकारंकर्बर्ट-कुनगरंमडम्ब-दूरवर्तिसन्निवेशान्तरं द्रोमुखं-जलपथस्थलपथयुक्तंपत्तनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठितः -सन्निवेशः-कटकादीनामावासः, 'देवकन्नगा वे' त्यादाविदं दृश्यं-'असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधव्वकन्ना वा रायकन्ना वे'ति, 'वाणियगजणियहासे' त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः२॥ , मू. (८९) तेणं कालेणं २ कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्था, तत्थ णं रुप्पी कुणालाहिवई नामं राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामंदारिया होत्या, सुकुमाल० रूवेणयजोव्वणेणं लावण्णेणय उक्किट्ठाउक्किट्ठसरीरा जाया यावि होत्था, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमज्जणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमज्जणयं उवट्ठियं जाणति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमजणएभविस्सतितंकलंतुब्भेणंरायमग्गमोगाढंसिचउक्त्रंसिजलथलयदसद्धवन्नमलं साहरेह जाव सिरिदामगंडे ओलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवन्नगरसेणिं सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायमग्गमोगाढंसिपुप्फमंडवंसिनानाविहपंचवन्नेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयंरएह २ जाव पञ्चप्पिणंति, ततेणंसे रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणी सेनाए महया भड० अंतेउरपरियाल संपरिवुडे सुबाहुंदारियंपुरतो कट्टजेणेव रायमग्गे जेणेव पुप्फमण्डवे तेणेव उवागच्छति २ हथिखंधातो पच्चोरूहति २ पुप्फमंडवं अनुपविसति २ सीहासनवरगए पुरत्थाभिमुहे सन्निसन्ने, ततेणंताओअंतेउरियाओ सुबाहुंदारियंपट्टयंसिदुरूहेति २ सेयपीतएहिं कलसेहिं पहाणेति २ सव्वालंकारविभूसियं करेंत २ पिउणो पायं वंदिउंउवणेति, ततेणं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रूवेण य जो० लाव० जाव विम्हिए वरिसधरं सद्दावेति २ एवं वयासी तुमण्णं देवाणुप्पिया! मम दोघेणं बहूणि गामागरनगरगिहाणि अनुपविससि, तं अस्थि याइं ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुव्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए?, तते णं से वरिसधरे रुपिं करयल० एवं व०-एवं खलु सामी! अहं अन्नया तुब्भेणं दोच्चेणं मिहिलं गए तत्थणं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकनगाए मजणए दिढे, तस्स णं मज्जणगस्स इमे सुबाहुए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्धेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमढे सोचा णिसम्म सेसं तहेव मज्जणगजणितहासे दूतं सद्दावेति २ एवं वयासी०-जेणेव मिहीला नयरी तेणेव पहारित्यगमणाए ३ । मू. (९०) तेणं कालेणं २ कासी नामजनवएहोत्था, तत्थणं वाणारसीनाम नगरी होत्था, तत्थणं संखे नामंकासीराया होत्था, ततेणंतीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाइतस्स दिवस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था, तते णं से कुंभए राया सुवनगार- सेणिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy