________________
१४८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८७ 'देवेण वादावण' त्यादाविदंद्रष्टव्यमपरं 'किन्नरेणवाकिंपुरिसेणवामहोरगेणवा गंधव्वेण व'त्ति तत्रदेवो-वैमानिकोज्योतिष्को वा दानवो-भवनपतिःशेषा व्यन्तरभेदाः, 'नो सद्दहामि'इत्यादि न श्रद्दधे-प्रत्ययं न करोमि 'नो पत्तियामि'तत्र प्रीतिकं-प्रीतिं न करोमि न रोचयामिअस्माकमप्येवंभूता गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति, "पियधम्मे'त्ति धर्मप्रियो टेढधा-आपद्यपि धर्मादविचलः, यावत्करणात् ऋद्धयादिपदानि दृश्यानि, तत्र 'इवित्ति गणर्द्धिःधतिः-आन्तरं तेजः यशः-ख्यातिः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारःअभिमानविशेषः पराक्रमः स एव निष्पादिस्वविषयः लब्धादिपदानि तथैव,
__ मू. (८८) तते णं से अरहन्नए निरुवसग्गमितिकट्ठ पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाववाणियगा दक्खिणानुकूलेणंवाएणंजेणेवगंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयं लंबेति २ सगडसागडं सजेति २ गणिमं४ सगडि० संकामेति २ सगडी० जोएंति २
जेणेव मिहिला तेणेव उवा०२ मिहिलाए रायहाणीए बहिया अगुज्जाणंसि सगडीसगडं भोएइ २ मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अनुपविसंति २ जेणेव कुंभए तेणेव उवा० २ करयल० तं महत्थं दिव्वं कुंडलजुयलं उवणेति २ ततेणं कुंभएतेसिं संजत्तगाणंजावपडिच्छइ २ मल्ली विदेहवररायकन्नं सद्दावेति २ तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसज्जेति,
ततेणं से कुंभए राया ते अरहन्नगपामोक्खेजाव वाणियगे विपुलेणं असनवत्थगंधजाव उस्सुक्कं वियरति २ रायमग्गमोगाढेइ आवासे वियरति पडिविसज्जेति, तते णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ भंडववहरणं करेंति २ पडिभंडं गेहंति २ सगडी० भरेंतिजेणेवगंभीरएपोयपट्टणे तेणेवर पोतवहणं सजेतिर भंड संकामेति दक्खिणाणु०
जेणेव चंपा पोयट्ठाणे तेणेव पोयं लंबेंति २ सगडी० सजेति २ तं गणिमं ४ सगडी० संकामेति २ जाव महत्थं पाहडंदिव्वंच कंडलजयलंगेण्हति २ जेणेव चंदच्छाए अंगराया तेणेव उवा०तंमहत्थंजाव उवणेति, ततेणंचंदच्छाएअंगरायातंदिव्वंमहत्थं च कुंडलजुयलंपडिच्छति २ ते अरहन्नगपामोक्खे एवं वदासी-तुब्भेणं देवा०! बहूणि गामागार जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहेह गाहह तंअस्थियाइंभे केइ कहिंचि अच्छेरए दिठ्ठपुव्वे?, तते णं ते अरहन्नपामोक्खा चंदच्छायं अंगरायं एवं वदासी-एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा नावावाणियगा परिवसामो,
-तते णं अम्हे अन्नया कयाइं गणिमं च ४ तहेव अहीनमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो, तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धति २ पडिव्विसज्जेति, तं एस णं सामी ! अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लिविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति २ पडिवसजेति, तते णं चंदच्छाए वाणियगजणियहासे दूतं सद्दावेति जाव जइविय णं सा सयं रजसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए २ ।
वृ. 'उस्सुक्कंवियरइ'त्तिशुल्काभावमनुजानातीत्यर्थः, ‘गामागरे त्यादाविदंद्रष्टव्यं–'नगरखेडकब्बडमडंबदोणमुहपट्टणनिगमसन्निवेसाइं:इति तत्र ग्रामो-जनपदाध्यासितः आकरोहिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org