________________
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं ८
सैव निवसनं-परिधानं यस्य स तथा तं, सरसं - रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसवियं'ति उच्छृतं-ऊर्द्धकृतं बाहुयुगलं येन स तथा तं, ताभिश्च तथाविधाभिःखरपरुषा—अतिकर्कशाः अस्निग्धाः-स्नेहविहीना दीप्ता - ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा - अभिलाषाविषयभूताः अशुभाः स्वरूपेण अप्रियाः अप्रीतिकरत्वेन अकान्ताश्च विस्वरत्वेन या वाचस्ताभिः त्रस्तान् कुर्वाणं- त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म,
- पुनस्तत्तालपिशाचरूपं 'एजमाणं' ति नावं प्रत्यागच्छत् पश्यन्ति 'समतुरंगेमाणे 'त्ति आश्लिष्यन्तः, स्कन्दः–कार्त्तिकेयः रुद्रः - प्रतीतः शिवो- महादेवः वैश्रमणो-यक्षनायकः नागोभवनपतिविशेषः भूतयक्षा–व्यन्तरभेदाः आर्य्या - प्रशान्ता प्रसन्नरूपा दुर्गा - कोट्टक्रिया - सैव महिषा - रूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचटितान्युच्यन्ते, उपयाचितवन्तोविदधतस्तिष्ठन्ति स्मेति, अर्हन्नकवर्णानामियमितिकर्त्तव्यतोक्ता, अधुनाऽर्हन्त्रकस्य तामाह
१४७
'तएण 'मित्यादि, 'अपत्थियपत्थिय' त्ति अप्रार्थितं यत्केनापि न प्राथ्यते तत्प्राथ्यति यः स तथा तदामन्त्रणं पाठान्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः स तथोच्यते तस्यामन्त्रणं हे अप्रस्थितप्रस्थित! यावत्करणात् 'दुरंतपं तलक्खणे' त्ति दुरन्तानि - दुष्टपर्यन्तानि प्रान्तानिअपसदानि लक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना - असमग्रा पुण्या - पवित्रा चतुदर्शी तिथिर्यस्य जन्मनि स तथा, चतुर्द्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे तदभावो दर्शित इति, 'सिरिहिरिधीकित्तिवज्जिय'त्ति प्रतीतं, 'तवसीलव्वए 'त्यादि, तत्र शीलव्रतानि - अणुव्रतानि गुणाः - गुणव्रतानि विरमणानि - रागादिविरतिप्रकाराः प्रत्याख्यानानिनमस्कारसहितादीनि पौषधोपवासः - अष्टम्यादिषु पर्वदिनेषूवसनं आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः, एतेषां द्वन्द्वः, 'चालित्तए 'त्ति भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तु क्षोभयितुं - एतान्येवं परिपालयाम्युतोज्झामीति क्षोभविषयान् कर्त्तु खण्डयितुं - देशतः भङ्कतुं सर्वतः उज्झितुं - सर्वस्या देशविरतेस्त्यागेन परित्यक्तुं सम्यकत्वस्यापि त्यागत इति,
‘दोहिं अंगुलीहिं’ति अङ्गुष्ठकतर्जनीभ्यां अथवा तर्जनीमध्यामाभ्यामिति, 'सत्तट्ठतलप्पमाणमेत्तायं' तितलो-हस्ततलः तालाभिधानो वाऽतिदीर्घवृक्षविशेषः स एव प्रमाणं - मानं तलप्रमाणं सप्ताष्टौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते ‘उड्डवेहासं' ति ऊर्ध्वं विहायसि - गगने 'उव्विहामि' त्ति नयामि 'जेणं तुम' ति येन त्वं ‘अट्टदुहट्टवसट्टे’त्ति आर्त्तस्य- ध्यानविशेषस्य यो 'दुहट्ट' त्ति दुर्घटः दुःस्थगो दुर्निरोधो वशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्त्तदुर्घटवशार्त्तः, किमुक्तं भवति ? -
असमाधिप्राप्तः, ‘ववरोविज्जसि' त्ति व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थः, 'चालित्त 'त्ति इह चलनमन्यथाभावत्वं, कथं ? - 'खोभित्तए 'त्ति क्षोभयितुं संशयोत्पादनतः तथा 'विपरिणामित्तए'त्ति विपस्णिमयितुं विपरीताध्यवसायोत्पादनत इति, 'संते' इत्यादौ यावत्करणात् 'तंते परितंते' इति द्रष्टव्यं तत्र श्रान्तो वा मनसा तान्तः - कायेन खेदवान् परितान्तः - सर्वतः खिन्नः निर्व्विण्णः - तस्मादुपसर्गकरणादुपरतः, 'लद्धे'त्यादि, तत्र लब्धा-उपार्जनतः प्राप्ता तव्प्राप्तेरभिसमन्वागता-सम्यगासेवनतः, 'आइक्खइ' इत्यादि, आख्याति सामान्येन भाषते विशेषतः, एतदेव द्वयं क्रमेण पर्यायशब्दाभ्यामुच्यते - प्रज्ञापयति प्ररूपयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org