SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ वर्ग:-५, अध्ययनं-९...१० ३३५ निग्गते मूलसिरीवि निग्गया जहा पउमा० नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि। वर्गः-५, अध्ययने ९-१० समाप्ते । वर्गः-५ - समाप्तः (वर्ग:-६) -:अध्ययने-१-२:मू. (२३) जति छट्ठस्स उक्खेवओ नवरं सोलस अज्झयणा पं०, तं०मू. (२४) 'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खेमते धितिधरे चेव, केलासे हरिचंदणे ॥ वृ. षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौतुगाथयोक्तानीति। मू. (२५) वारत्तसुदंसणपुग्नभद्द सुमणभद्द सुपइट्टे मेहे । अइमुत्ते अअलक्खे अज्झयणाणं तु सोलसयं ।' __मू. (२६) जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया मंकातीनामंगाहावती परिवसति अड्ढे जाव परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसानिग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लद्धढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेट्ठपुत्तंकुडुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते निक्खंतेजाव अनगारे जाते ईरियासमिते०, त० से मंकाती अनगारे समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाईएक्कारस अंगाइंअहिज्जति सेसंजहाखंदगस्स, गुणरयणंतवोकम्मंसोलसवासाइं परियाओ तहेव विपुले सिद्धे । किंकमेवि एवं चेव जाव विपुले सिद्धे। वर्गः-६ : अध्ययने-१-२ समाप्ते -वर्ग:-६-अध्ययनं-३:मू. (२७) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणादेवी, तत्थ णं रायगिहे अज्जुनए नाम मालागारे परिवसति, अड्डेजाव परिभूते, तस्सणं अज्जुनयस्स मालायारस्स बंधुमतीनामं भारिया होत्था सूमा०, तस्स णं अज्जुनयस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुष्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए ४, तस्सणंपुप्फारामस्सअदूरसामंतेतत्थणंअज्जुनयस्समालायरस्सअज्जतपज्जतपितिपज्जयागए अनेगकुलपुरिसपरंपरागते मोग्गरसपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिव्वे सच्चे जहा पुण्णभद्दे, तत्थणं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सनिष्फन्नंअयोमयं मोग्गरं गहाय चिट्ठति, त० से अजुनते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपडिगाइं गेण्हति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव पुष्फरामे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy