________________
३३६
अन्तकृद्दशाङ्ग सूत्रम् ६/३/२७ तेणेव उ०२ पुप्फुच्चयं करेति २ अग्गाईवराइंपुप्फाइंगहाइ २ जेणेवमोग्गरपाणिस्सजक्खाययणे तेणेव उ० मुग्गरपाणिस्स जक्खस्स महरिहं पुप्फच्चणयं करेति २ जंनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गंसि वित्तिं कप्पेमाणे विहरति,
तत्थ णं रायगिहे नगरे ललिया नामंगोट्ठी परिवसति अड्डा जाव परिभूता जंकयसुकया यावि होत्था, तं० रायागिहे नगरे अन्नदा कदाइ पमोदे धुढे यावि होतअथा, तं० से अज्जुनते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं कज्जमितिकट्ठपचूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिं गेण्हति २ सयातो गिहातो पडिनिक्खमति २ रायगिहं नगरं मज्झममज्झेणं निग्गच्छति २ जेणेव पुष्करामे तेणेव उवा०२ बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, तं० तीसे ललियाते गोट्ठीते छ गोहिल्ला पुरिसा जेणेव मोग्गपरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिटुंति,
त० से अज्जुनते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गाति वरातिं पुप्फातिं गहाय जेणेव मोग्गरपाणिस्स जखस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसाअज्जुनयंमाला० बंधुमतीए भारियाए सद्धिं इहंहव्वमागच्छतितं सेयंखलु देवाणु० ! अम्हं अज्जुणयमालागारंअवओडयबंधणयंकरेत्ताबंधुमतीतेभारियाए सद्धिं विपुलाइंभोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्ठ एयमटुं अन्नमन्नस्स पडिसुणेति २ कवाडंतरेसुनिलुक्कंति निच्चला निष्फंदा तुसिणीया पच्छण्णा-चिट्ठति,
त० से अज्जुनतेमालागारे बंधुमतिभारियाते सद्धिंजेणेव मोग्गरजक्खाययणे तेणेव उवा० २ आलोए पणामं करेति महरिहंपुष्फच्चणं करेति जंनुपायपडिए पणामं करेति, तते णंछ गोट्टेल्ला पुरिसा दवदवस्स कवाडंतरेहिंतोनिग्गच्छंति २ अज्जुणयमालागारं गेण्हति २ अवओड-गबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विपुलाइंभोग० भुंजमाणा विहरंति, त० तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए ४,
एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तंजतिणंमोग्गरपाणिजक्खे इह संनिहिते होंते सेणं किंममंएयारूवंआवइंपावेज्जमाणं पासंते?, तंनत्थिणं मोग्गरपाणी जखे इह संनिहिते, सुव्वत्तंतंएस कटे, ततेणं से मोग्गरपाणी जक्खे अज्जुनयस्समालागारस्सअयमेयास्वंअब्भत्थियंजाववियाणेत्ता अज्जुनयस्स मालागारस्स सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्तमे पुरिसे घातेति,
तं० से अज्जुनते मालागारेमोग्गरपाणिणा जक्खेणं अण्णाइढे समाणे रायगिहस्सनगरस्स परिपेरंतेणं कल्लाकलिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे नगरे सिंघाडग जाव महापहपहेसुबहुजणोअन्नमनस्सएवमाइक्खति४-एवं खलुदेवाणु०! अज्जुणते० मोग्गरपाणिणा अण्णाइढे समाणे रायगिहे नगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति,
तं० से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुबिय० सद्दावेति २ एवं व०-एवं खलु देवा ! अज्जुनते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुब्भे केती कट्टस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स बावत्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org