SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ वर्ग:-६, अध्ययन-३ ३३७ भविस्सतित्तिकट्ठ दोच्चंपितचंपि घोसणयं घोसेह २ खिप्पामेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति अड्डे, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं२ समणे भगवंजाव समोसढे विहरति, तं० रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एवं सोचा निसम्म अयं अब्भत्थिते ४ एवंखलु समणे जाव विहरतितंगच्छामिणं वंदामि०, एवं संपेहेति २ जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल० एवं व०-एवं खलु अम्मताओ! समणे जावविहरतितंगच्छामि णं स० भ० महावीरं वदामि नमं० जाव पज्जु०, तते णं सुदंसणं सेटिं अम्मापियरो एवं वदासि एवं खलु पुत्ता! अजुने मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता! समर्ण भगवं महावीरं वंदए निग्गच्छाहि, मा णं तव सरीरयस्स वावत्ती भविस्सति, तुमण्णं इहगते चेव समणंभगवंमहावीरंवंदाहि नमसाहि, ततेणंसुदंसणे सेट्ठी अम्मापियरंएवंव०-किण्णं अम्भयातो समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि?,तं गच्छामि णं अह अम्मताओ ! तुब्भेहिं अब्भणुनाते समाणे भगवं महा० वंदते, त० सुदसंणं सेटिं अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि अहासुहं०, तं० से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे पहाते सुद्धप्पास वेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पायविहारचारेणं रायगिह नगरं मझमझेणं निग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणंजेणेव गुणसिलते चेतिते जेणेव समणेभगवंमहा० तेणेव पहारेत्थ गमणाए, ततेणंसे मोग्गरपाणीजक्खे सुदंसणंसमणोवासत अदूरसामंतेणंवीतीवयमाणं २ पा०२ आसुरुत्ते ५, तंपलसहस्सनिष्फन्नं अयोमयंमोग्गरंउल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, ततेणंसे सुदंसणेसमणोवासतेमोग्गरपाणिं जक्खं एजमाणं पासति २ अभीते अतत्थे अणुब्बिग्गे अक्खुभिते अचलिए असंभंते वत्थंतेणं भूमी पमज्जति २ करयल० एवं वदासी नमोऽत्यु णं अरहताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुब्बिं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पच्चक्खाते जावजीवाते थूलातेमुसावातेथूलातेअदिनादाणे सदारसंतोसेकतेजावजीवाते इच्छापरिमाणे कतेजावजीवाते, तंइदाणिंपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावज्जीवाए मुसावायं अदत्तादानं मेहुणंपरिग्गहं पच्चक्खामिजावज्जीवाए सव्वं कोहंजाव मिच्छादसणसल्लं पञ्चक्खामिजावञ्जीवाए सव्वं असनं पानं खाइमं साइमं चउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुच्चिस्सामि तो मे कप्पेति पारेत्तते अह नो एत्तो उवसग्गातो मुच्चिस्सामिततो मेतहा पच्चक्खातेचेवत्तिकटुसागारंपडिमंपडिवज्जति ।त० सेमोग्गरपाणिजक्र तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेवणं संचाएति सुदंसणंसमणोवासयंतेयसा समभिपडित्तते, ततेणं से मोग्गरपाणीजक्ने 7122 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy