SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३३८ अन्तकृद्दशाङ्ग सूत्रम् ६/३/२७ सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिनमसाते दिट्ठीए सुचिरं निरिक्खति २ अज्जुनयस्स मालागारस्स सरीरं विप्पजहति २ तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, त० से अज्जुनते माला० मोग्गरपाणिणा जक्खेणं विप्यमुक्के समाणे घसत्ति धरणियलंसि सव्वंगेहिं निवडिते, त० से सुदंसणे समणोवासते निरुवसग्गमितिक्ड पडिमं पारेति, तते णं से अज्जुनते माला० तत्तो मुहुत्तंतरेणं आसत्थे समाणे उट्ठेति २ सुदंसणं समणोवासयं एवं व० -तुमे णं देवाणु ! के कहिं वा संपत्थिया ?, तते णं से सुदंसणे समणो० अज्जुणयं माला० एवं व०एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुनते माला० सुदंसणं समणोवासयं एवं व० - तं इच्छामि णं देवाणु ० ! अहमवि तुमए सद्धिं समणं भगवं महा० वंदेत्तए जाव पजुवासेत्तए, अहासुहं देवाणु ० १, त० से सुदंसणे समणोवासते अज्जुनएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जणेव समणे भगवं महा० तेणेव उ० २ अज्जुनएणं मालागारेणं सद्धिं समणं भगवं महा० तिक्खुत्तो जाव पज्जुवासति, ततेणं समणे भगवं महा० सुदंसणस्स समणो० अज्जुनयस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते । तएण से अज्जुणते समणस्स० धम्मं सोच्चा हट्ट० सद्दहामि णं भंते! निग्गंथं पावयणं जाव अब्भुट्ठेमि, अहासुहं, त० से अज्जुनते माला० उत्तर० सयमेव पंचमुट्ठियं लोयं करेति जाव अनगारे जाते जाव विहरति, तते णं से अज्जुनते अनगारे जं चेव दिवसं मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महा० वंदति २ इमं एयारूवं अभिग्गहं उग्गिण्हति कप्प मे जावज्जीवाते छट्ठछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिकट्टु, अयमेयारूवं अभिग्गहं ओगेण्हति २ जावज्जीवाए जाव विहरति, तणं से अजुनते अनगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुणयं अनगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी इमे णं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुण्हा० इमेण मे अन्नतरे सयणसंबंधिपरियणे मारिएत्तिकट्टु अप्पेगतिया अक्कोसंति अप्पे० हीलंति निंदंति खिंसंति गरिहंति तज्ज्रेति तार्लेति, तते णं से अज्जुणते अनगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेह य जुवाणइएहि य आतोसेजमाणे जाव तालेज्जमाणे तेसिं मणसावि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खवि अहियासेति सम्मं सहमाणे खम० तिति० अहि० रायगिहे नगरे उच्चणीयमज्झिमकुलाइं अडमाणे जति भत्तं लहति तो पाणं न लभति जइ पाणं तो भत्तं न लभति, तणं से अजुनते अदीणे अविमणे अकलुसे अनाइले अविसादी अपरितंतजोगी अडति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अब्भणुण्णाते अमुच्छिते ४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy