SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ वर्ग:-६, अध्ययनं -३ ३३९ बिलमिव पन्नगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० पडि० २ बहिं जण० विहरति, तते णं से अज्जुनते अनगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महानुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति २ जस्सङ्घाते कीरति जाव सिद्धे वृ. 'किहे जाव' त्ति इह यावत्करणात् 'किण्हे किण्होभासे नीले नीलोभासे' इत्यादि मेघनिकुरम्बभूत इत्येतदन्त आरामवर्णको दृश्यः । 'ललिय'त्ति दुर्ललितगोष्ठी- भुजङ्गसमुदायः, आढ्या यावच्छब्दाद्दीप्ता बहुजनस्यापरिभूता 'जंकयसुकय'त्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्ठु कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता । 'पमोए' त्ति महोत्सवः । 'अग्गाई' ति अग्ने भवान्यग्राणि प्रधानानीत्यर्थः वराणि तान्येव, एकार्थशब्दोपादानं तु प्राधान्यप्रकर्षख्यापनार्थं । २ 'अवउडयबंधणयं 'ति अवमोटनतोऽवकोटनतो वा पृष्ठदेशे बाहुशिरसा संयमनेन बन्धनं यस्य स तथा । 'दवदवस्स व 'त्ति द्रुतं द्रुतं । 'सुवत्तं णं एस कट्ठे' व्यक्तं स्फुटम् एषः–यक्षः प्रतिमारूपः ‘काष्ठं' दारु तन्मयत्वाद्देवताशून्यत्वेनाकिञ्चित्करत्वादिति । 'सइरं निग्गच्छउं 'त्ति स्वैरं - यथेष्टं निर्यातु । 'इह आगय' मित्यादि, इह नगरे आगतं प्रत्यासन्नत्वेऽप्येवं व्यपदेशः स्यात् अत उच्यते-इह संप्राप्तं, प्राप्तावपि विशेषाभिधानायोच्यते इह समवसृतं-धर्म्मव्याख्यानप्रह्णतया व्यवस्थितं, अथवा इह नगरे पुनरिहोद्याने पुनरिह साधूचितावग्रहे इति । 'सुद्धप्पत्ति शुद्धात्मा यावत्करणात् 'वेसियाइं पवरवत्थाई परिहिए अप्पमहग्घाभर - णालंकियसरीरे' 'वत्थंतेणं' ति वस्त्राञ्चलेन 'करयल 'त्ति 'करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलिं मत्थए कट्टु' इति द्रष्टव्यं । 'नो चेवणं संचाएति सुदंसणं समणोवासयं तेयसा समभिपइत्तए' त्ति न शक्नोति सुदर्शनं समभिपतितुम्-आक्रमितुमित्यर्थः, केन ? - तेजसा प्रभावेन सुदर्शनसम्बन्धिनेति । सहत इत्यादीनि एकार्थानि पदानीति केचित्, अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते - आधिक्येन सहत इति । 'अदीणे' त्यादि, तत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षोभत्वात् अविषादी किं मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्तः - अविश्रान्तो योगः - समाधिर्यस्य स तथा स्वार्थिकेनन्तत्त्वाच्चापरितान्तयोगी । 'बिले 'मिवेत्यादि, अस्यायमर्थो - यथा बिले पन्नगः पार्श्वसंस्पर्शेनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति - अभ्यवहरतीति । वर्ग:- ६ - अध्ययनं - ३ – समाप्तम् -: वर्गः - ६ - अध्ययनानि ४... १४ : मू. (२८) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे नामं गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४ / मू. (२९) एवं खेमतेऽ विगाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पव्वए सिद्धे ५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy