________________
३४०
अन्तकृद्दशाङ्ग सूत्रम् ६/४...१४/३०
मू. (३०) एवं धितिहरेवि गाहा० कामंदीए ण० सोलस वासा परियाओ जाव विपुले सिद्धे ६ ।
मू (३१) एवं कोलासेविगा० नवरंसागेए नगरे बारस वासाइंपरियाओविपुले सिद्धे ७, मू. (३२) एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८ ।य मू(३३) एवंबारत्ततेविगा० नवरंरायगिहे नगरेबारस वासा परियाओविप्ले सिद्धे९।
मू. (३४) एवं सुदंसणेवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १०।
मू. (३५) एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११। मू. (३६) एवं सुमणभद्देवि सावत्थीए नग० बहुवासपरि० सिद्धे १२ । मू. (३७) एवं सुपइटेवि गा० सावत्थीए नगरीए सत्तावीसंवासा परि० विपुले सिद्धे १३ मू. (३८) मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४।
वर्गः-६ अध्ययानि ४...१४ समाप्तानि
-:वर्गः६ अध्ययनं-१५:मू. (३९) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उज्जाणे, तत्थ णं पोलासपुरे नगरे विजये नामंराया होत्था, तस्सणं विजयस्सरनो सिरी नामदेवी होत्था वन्नतो, तस्सणं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नाम कुमारे होत्था सूमाले,
तेणं कालेणं २ समणे भगवं महा० जाव सिरिवनेविहरति, तेणंका०२ समणस्स० जेट्टे अंतेवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरे उच्च जाव अडइ, इमंचणं अइमुत्ते कुमारे ण्हाते जाव विभूसिते बहहिं दारएहि य दारियाहि य डिभएहि य डिभियाहिं य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य ६ संपरिवुडे अभिरममाणे २ विहरति,
तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति, ततेणं से अइमुत्ते कुमारे भगवंगोयमंअदूरसामंतेणंवीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवागते २ भगवं गोयम एवं वदासी-केणं भंते ! तुब्भे ? किं वा अडह?, ततेणं भगवंगोयमे अइमुत्तं कुमारं एवं व०
___अम्हेणं देवाणुप्पिया! समणा निग्गंथाईरियासमियाजावबंभयारी उच्चनीय जावअडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते ! तुन्भे जा णं अहं तुभं भिक्खं दवावेमीतिक? भगवं गोयमंअंगुलीए गेण्हति २ जेणेव सते० तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एजमाणं पासति पासेत्ता हट्ट० आसणातो अब्युटेति २ जेणवे भगवं गोयमे तेणेव उवागया भगवं गोयमंतिक्खुत्तो आयाहिणपयाहिणं वंदति र विउलेणं असन ४ पडिविसजेति,
तते णं से अतिमुत्ते कुमारे भगवं गोयमं एवं व०--कहि णं भंते ! तुब्भु परिवसह?, त० भगवं० अइमुत्तं कुमारं एवं व०-एवं खलु देवाणुप्पिया! मम धम्मायरिए धम्मोवतेसते भगवं महा० आदिकरेजाव संपाविउकामे इहेवपोलासपुरस्सनगरस्स बहिया सिरिवणे उज्जाणे अहापडि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org