SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रम् ८/५५ तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिनिक्खमइ २ ता बहिया जणवयविहारं विहरइ ३१४ वृ. 'नो खलु कप्पइ गोयमे' त्यादि, 'संतेहिं' ति सद्भिर्विद्यमानार्थैः 'तच्चेहिं 'ति तथ्यैस्तत्त्वरूपैर्वाऽनुपचारिकैः ‘तहिएहिं’'ति तमेवोक्तं प्रकारमापन्नैर्न मात्रयाऽपि न्यूनाधिकैः, किमुक्तं भवति ? - सद्भूतैरिति, अनिष्टैः - अवाञ्छितैः अकान्तैः - स्वरूपेणाकमनीयैः अप्रियैः - अप्रीतिकारकैः अमनोज्ञैः - मनसा न ज्ञायन्ते - नाभिलष्यन्ते वक्तुमपि यानि तैः, अमन आपैः - नमनस आप्यन्तेप्राप्यन्ते चिन्तयाऽपि यानि तैः, वचने चिन्तनेच येषां मनोनोत्सहत इत्यर्थः, व्याकरणैः - वचनविशेषैः मू. (५६) तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाइं समणोवासयपरियायं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्टिं भत्ताइं अणसणाए छेदत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई । महाविदेहे वासे सिज्झिहिइ निक्खेवो ॥ अध्ययनं - ८ - समाप्तम् अध्ययनं - ९ - नंदिनीपिया मू. (५७) नवमस्स उक्खेवो, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तूराया तत्थ णं सावत्थीए नयरीए नंदिणीपिया नामं गाहावई परिवसइ, अड्डे चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडिओ वुढिपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्मं पडिवज्जइ सामी बहिया विहरइ, तणं से नंदिणीपिया समणोवासए जाए जाव विहरइ, तए णं तस्स नंदिणीपियस्स समणोवासयस्स बहूहिं सीलव्वयगुण जाव भावेमाणस्स चोद्दस संवच्छराई विकंताइं तहेव जेट्टं पुत्तं ठवइ धम्मपन्नत्तिं वीसं वासाइं परियागं नाणत्त अरुणगवे विमाणे उववाओ । महाविदेहे वासे सिज्झिहिइ ।। निक्खेवो ॥ वृ. [नवमे च कण्ठये एवेति ] अध्ययनं - ९ - समाप्तम् अध्ययनं - १० - सालिहीपिया | मू. (५८) दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तू तत्थ णं सावत्थीए नयरीए सालिहीपिया नामं गाहावई परिवसइ अड्डे दित्ते चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडिओ वुड्डिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं फग्गुणी भारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्मं पडिवज्जइ, जहा कामदेवो तहा जेट्टं पुत्तं ठवेत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy