________________
अध्ययनं-१०,
३१५
पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपज्जित्ताणं विहरइ,
नवरं निरुवसग्गाओ एक्कारसवि उवासगपडिमाओ तहेव भाणियव्वाओ,
एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ
वृ. दशमे च कंठ्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ ।
मू. (५९) दसण्हवि पनरसमे संवच्छरे वट्टमाणाणं चिंता । दसण्हवि वीसं वासाई समणोवासयपरियाओ।। एवं खलु जंबू! समणेणंजावसंपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमढे पन्नते।
मू. (६०) उवासगदसाओ समत्ताओ॥उवासगदसाणं सत्तमस्सअंगस्स एगो सुयखन्धो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिस्सिजंति तओ सुयखंधो समुद्दिस्सिजइ अणुण्णविजइ दोसु दिवसेसु, अंगतहेव ॥
वृ.शिष्टादिनामान्यरुणपदपूवाणिश्यानि, अरुणशिष्टमित्यादि।एताश्चपूर्वोक्तानुसारेणावसेयाः ।। यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति॥सर्वस्यापि स्वकीयंवचनमभिमतंप्रायशः स्याज्जनस्य, यत्तुस्वस्यापि सम्यग्न हिविहितरुचिः स्यात् कथं तत्परेषाम्? |चित्तोल्लासात्कुतश्चित्तदपि निगदितं किञ्चिदेवं मयैतद्युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ।। १।। इति श्रीचन्द्रकुलाम्रनभोमणिश्रीजिनेश्वराचार्यान्ति - षच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदभयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम्॥ वृ. तथा एवं खलु जम्बू! इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति ।
अध्ययनं– १० - समाप्तम् मू. (६१) वाणियगामे चंपा दुवे य वाणरसीए नयरीए।
आलभियाय पुरवरी कम्पिल्लपरंच बोद्धव्वं ।। पोलासं रायगिहं साथीए पुरीए दोनि भवे ।
एए उवासगाणं नयरा खलु होतिबोद्धव्वा॥ मू. (६३) सिवनंद भद्द सामा धन बहुल पूस अग्गिमित्ताय।
रेवइ अस्सिणि तह फग्गुणी य भजाण नामाइं॥ मू. (६४) ओहिण्णाण पिसाए माया वाहिधणउत्तरिज्जे य।
भजा य सुव्वया दुव्वयानिरुवसग्गया दोन्नि॥ मू. (६५) अरुणे अरुणाभे खलु अरुणप्पहअरुणकंतसिढे य।
अरुणज्झए यछट्टे भूय वडिंसे गवे कीले । मू. (६६) चाली सट्ठि असीई सट्ठी सट्ठी य सट्ठिदस सहस्सा।
असिई चत्ता चत्ता एए वइयाण य सहस्सा। मू. (६७) बारस अट्ठारस चउवीसं तिविहं अट्ठरसाइ नेयं ।
धन्नेण तिच्चोविसं बारस बारस य कोडीओ।
मू. (६२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org