SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३१६ भू. (६८) पू. (६९) मू. (७०) मू. (७१) मू. (७२) उल्फले अब्भिंगणुव्वट्टणे सणाणे य । वत्थ विलेवण पुप्फे आभरणं धूवपेजाइ ॥ भक्खोयण सूय घए सागे माहुरजेमणऽन्नपाणे य । तंबोले इगवीसं आनंदाईण अभिग्गहा ॥ उड्डुं सोहम्मपुरे लोलूए अहे उत्तरे हिमवंते । पंचसए तए तिदिसिं ओहिन्नाणं दसगणस्स ।। दंसण-वय-सामाइय पोसह-पडिमा - अंभ - सच्चित्ते । आरंभ-पेस- उद्दिट्ठ-वड्ज्जए समणभूए य ।। इक्कारस पडिमाओ वीसं परियाओ अणसणं मासे । सोहम्मे चउपलिया महाविदेहंमि सिज्झिहिइ || तथा पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते, ताश्चेमाःवाणियगामे १ चंपा दुवे य २ - ३ वाणारसीए नयरीए ६ । आलभिया य पुरवरी ५ कंपिल्लपुरं च बोद्धव्वं ६ ॥ पोलासं ६ रायगिहं ८ सावत्थीए पूरीए दोन्नि भवे ९-१० । उवसगाणं न खलु होंति बोद्धव्वा ॥ ॥ ३ ॥ सिवनंद १ भद्द २ सामा ३ धण ४ बहुल ५ पूस ६ अग्गिमित्ता ७ य । रेवइ ८ अस्सिणि ९ तह फग्गुणी १० य भज्जाण नामाई ॥ ओहिन्नाण १ पिसाए २ माया ३ वाहि ४ घण ५ उत्तरिज्जे ६ य । भज्जा य सुव्वया ७ दुव्वया ८ निरुवसग्गया दोन्नि ९ - १०॥ ॥ ५ ॥ अरुणे १ अरुणाभे २ खलु अरुणप्पह ३ अरुणकंत ४ सिट्टे ५ य । अरुणज्झए ६ य छट्ठे भूय ७ वडिंसे ८ गवे ९ कीले १० ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उपासकदशाङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । ७ सप्तम् अङ्गसूत्रं उपासकदशा समाप्तम् *** वृ. 119 11 ॥२॥ ॥ ४ ॥ Jain Education International उपासकदशाङ्गसूत्रम् : For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy