SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ वर्ग:-,१ अध्ययनं-१...१० ३१७ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ८ अन्तकृद्दशाङ्गसूत्रं सटीकं (सष्टमंअङ्गसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) (वर्गः-१) ___-अध्ययनानि-१...१०:मू. (१) तेणं कालेणं तेणं समएणं चंपानामं नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणंका०२ अजसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवासति, एवं वदासि०-जतिणं भंते! समणेणं आदिकरेणंजाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणंअयमढे पन्नत्ते अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं समणेणं० के अढे पन्नत्ते?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता, जतिणं भंते ! समणेणंजाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता पढमस्सणं भंते ! वग्गस्स अंतगडदसाणं समजेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता?, एवं खलुजंबू! समणेणंजावसंपत्तेणंअट्ठमस्स अंगस्सअंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं०__ वृ.१ अथान्तकृद्दशासु किमपि विवियते-तत्रान्तो-भवान्तः कृतो-विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः-दशाध्ययनरूपाग्रन्थपद्धतय इति अन्तकृत्दशाः, इह चाष्टौ वर्गाभवन्तितत्र प्रथमेवर्गेदशाध्ययनानितानिशब्दव्युत्पत्तेर्निमित्तमङ्गोकृत्यान्तकृतदशाउक्तास्तत्र चोपोद्घातार्थमाह-'तेण'मित्यादि सर्वमिदं ज्ञाताधर्मकथायामिवासेयं, मू. (२) “गोयम समुद्द सागर गंभीरे चेव होइ थिमिते य। अयले कंपिल्ले खलु अक्खोभ पसेणती विण्हू ॥" वृ. 'गोयमे'त्यादि गाथाऽध्ययनसङ्ग्रहार्था । मू. (३) जति णं भंते ! समणेणं जाव संप० अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स अंतगडदसाणं समणेणं जाव संपत्तेणंअद्वैपन्नत्ते?, एवं खलुजंबू! तेणंकालेणं २ बारवतीनामनगरी होत्था, दुवालसजोयणायामा नवजोअ-णवित्थिण्णा धणवइमतिनिम्माया चामीकरपागारा नानामणिपंचवन्नकविसीसगमंडिया सुरम्मा अलकापुरिसंकासा पमुदितपक्कीलिया पच्चक्खं देवलोगभूया पासादीया ४, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy