SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१८ अन्तकृद्दशाङ्ग सूत्रम् १/१...१०/३ तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नामं पब्बते होत्था, तत्थ णं रेवतते पव्वते नंदनवने नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, सेणं एगेणं वनसंडेणं०, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे नामं वासुदेवे राया परिवसति महता रायवन्नतो, से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पञ्जुन्नपामोक्खाणं अटुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दद्दुतसाहस्सीणं महसेनापामोक्खाणं छप्पन्नाएबलवगसाहस्सीणं वीरसेनपामोक्खाणंएगवीसाते वीरसाहस्सीणंउग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अनंगसेणापामोक्खाणं अनेगाणं गणियासाहस्सीणं अन्नेसिंच बहूणं ईसर जावसत्थवाहाणंबारवतीए नयरीए अद्धभरहस्सय समत्थस्स आहेवचंजाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही नाम राया परिवसति, महता हिमवंत० वन्नओ, तस्स णं अंधगवहिस्स रन्नो धारिणी नामं देवी होत्था वन्नओ, तते णं सा धारिणी देवी अन्नदा कदाइंतंसि तारिसगंसि सयणिज्जंसि एवं जहा महब्बले वृ. 'धणवइमइनिम्माया' इति वैश्रमणबुद्धिविरचिता ३ अलयापुरिसकास'त्तिअलकापुरी-वैश्रमणयक्षपुरी तत्सशी ४ ‘समुइयपक्कीलिय'त्ति तन्निवासिजनानां प्रमुदितत्वप्रक्रीडितत्वाम्यामिति । ‘महया० रायवण्णओ'त्ति 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, ‘दसण्हं दसाराणं'ति तत्रैते दश॥१॥ “समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा। ॥२॥ अभिचन्द्रश्च नवमो, वसुदेवश्चा वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥" दश च तेऽश्चि-पूज्या इति दशार्हः, तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिर्यादवविशेष एव । 'महाब्बले त्ति यथा भगवत्यां महाबलस्थाऽयं वाच्यः, तत्र च यद्वक्तव्यं तद्गाथया दर्शयतिमू. (४) “सुमिणसणकहणा जम्मं बालत्तणं कलातो य । जोव्वणपाणिग्गहणं कंता पासायभोगा य॥" वृ. स्वप्रदर्शनं - स्वप्ने सिंहदर्शनमित्यर्थः ‘कहणे ति ‘कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस्य बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम्, मू. (५) नवरंगोयमो नामेणं अट्ठण्हंरायवरकन्नाणंएगदिवसेणं पाणिंगेण्हावेति अट्टट्ठओ दाओ, तेणं कालेणं २ अरहा अरिट्ठनेमी आदिकरे जाव विहरति चउव्विहा देवा आगया कण्हेवि निग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा निग्गते धम्मं सोचा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं० एवं जहा मेहे जाव अनगारे जाते जाव इणमेव निग्गंथं पावयणं पुरओ काउंविहरति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy