SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ वर्ग:- १, अध्ययनं - १...१० ३१९ तणं से गोय अन्नदा कयाइ अरहतो अरिट्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति २ बहूहिं चउत्थ जाव भावेमाणे विहरति, ते अरिहा अरिट्ठनेमी अन्नदा कदाइ बारवतीतो नंदनवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, तणं से गोयमे अणगारे अन्नदा कदाई जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्टनेमिं तिक्खुत्तो आदा० पदा० एवं व० - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपजित्ताणं विहरेत्तए, एवं जहा खंदतो तहा बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तहेव फासेति निरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेत्तुखं दुरूहति मासियाए संलेहणाए बारस वरिसाइं परिताते जाव सिद्धे वृ. अस्ति परं विशेषः 'अट्ठओ दाओ' त्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाउ' त्ति दानं वाच्यं । 'तते ण' मित्यादौ तस्य गौतमस्य 'अयमेयारूवे अब्मत्थिए ४ संकप्पे समुप्पज्जित्था ' इत्यादि सर्वं यथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम्, अत एवाह - 'जहा मेहे तहा निग्गए धम्मं सोच्चा' इत्यादी सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति । एवं सर्वं गौतमाख्यानकं भगवतीप्रतिपादिकस्कन्दककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षुप्रतिमा एवम् एकमासपरिमाणा एकमासिकी एवं द्वयादिसप्तान्तमासपरिमाणाद्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रिं दिवास्तिः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादवसेयं, तथा गुणरत्नसंवत्सरं तपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थं तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । मू. (६) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढम वग्गपढमअज्झयणस्स अयमट्ठे पन्नत्ते, एवं जहा गोयमो तहा सेसा वण्हि पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा०, । वृ. ३ एवमन्यानि नव प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गों निरामनीयः । वर्ग: १, अध्ययनानि - १... १० समाप्तानि वर्ग:- १ - समाप्तः वर्ग:- २ -: अध्ययनानि - १...८: मू. (७) जति दोच्चस्स वग्गस्स उक्खेवतो, तेणं कालेणं २ बारवतीते नगरीए वण्हि पिया धारिणी माता । वृ. 'जइ दोच्चस्स उक्खेवउ' 'जइणं भंते! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy