________________
३२०
अन्तकृद्दशाङ्ग सूत्रम् २/१...८/७
पढमवग्गस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते ! वग्गस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं समणेणं भगवया महावीरेणं दोच्चस्स वग्गस्स अट्ठ अज्झयणा पन्नत्ता" इत्येवं द्वितीयवर्गलस्योपक्षेपो वाच्यः मू. (८) अक्खोभसागरे खलु समुद्दहिमवंत अचलनामे य ।
धरणे य पूरणेवि य अभिचंदे चेव अट्ठमते ॥ वृ.तस्त्र चाष्टावध्ययनाभिधानगाथा एवमध्येया-“अक्खोभ सागरे खलु समुद्द ३ हिमवंत ४ अचलनामे य ५। धरणे य ६ पूरणे य ७ अमिचंदे चेव अट्ठमए"
मू. (९) जहा पढमो वग्गो तहा सव्वे अट्ठ अज्झयणा गुणरयणतवोकम्मं सोलस वासाई परियाओ सेत्तु मासियाए संलेहणाए सिद्धी।
वर्ग:-२-अध्ययनानि १....८ समाप्तम्
वर्ग:-२ समाप्तम्
(वर्ग:-३)
-:अध्ययनं-१:मू. (१०) जति तच्चस्स उक्खेवतो एवं खलु जंबू! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पन्नत्ता तं०-अनीयसे १ अनंतसेने २ अनिहय ३ विऊ ४ देवजसे ५ सत्तुसेणे ६ सारणे ७ गए ८ सुमुहे ९ दुम्मुहे १० कूवए ११ दारुए १२ अनादिट्ठी १३।
जति णं भंते ! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते ! वग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अटे प०?
एवं खलुजंबू! तेणं कालेणं २ भद्दिलपुरे नामं नगरे होत्था वनाओ, तस्स गंभदिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवने नामं उज्जाणे होत्था वन्नओ, जितसत्तु राया,
तत्थ णं भद्दिलपुरे नयरे नागे नामंगाहावती होत्था अड्डे०, तस्स णं नागस्स गाहावतिस्स सुलसा नामं भारिया होत्था सूमाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अनीयजसे नाम कुमारे होत्था सूमाले जाव सुरुवे पंचधातिपरिक्खित्ते तं०
खीरधाती जहा दढपइन्ने जाव गिरि० सुहं० परिवड्दति, तते णं तं अनियसं कुमारं सातिरेगअट्ठवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अनियसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरि जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेति, ततेणं से नागे गाहावतीअनीयसस्स कुमारस्स इमंएयारूवं पीतिदानं दलयति तं०-बत्तीसं हिरनकोडीओ जहा महब्बलस्स जाव उप्पिं पासा० फुट्ट विहरति,
तेणं कालेणं २अरहा अरिट्ट जाव समोसढे सिरिवणे उज्जाने जहा जाव विहरति परिसा निग्गया, तते णं तस्स अनीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाइं चोदस पुव्वाइं अहि जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुओ पव्वते मासियाए संलेहणाए जाव सिद्ध एवं खलु जंबू ! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमअझयणस्स अयमढे पन्नत्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org