SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ वर्ग:-३, अध्ययनं -१ ३२१ वृ. 'जइ तच्चस्स उक्खेवउ 'त्ति 'जइ णं भंते! समणेणं० अंतगडदसाणं दोच्चस्स वग्गस्स अयमट्टे पन्नत्ते० एवं खलु जंबू ! समणेणं भगवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता तंजहा-‘अनीयसे' त्यादि, 'जइ तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता, पढमस्सगं भंते! के अट्ठे पन्नत्ते ? ' एवं खलु जंबू ! तेण 'मित्यादि । 'खीरधातीमज्जणधाईमंडणधाईकीलावणधाती अंकधाइ' त्ति 'यथा दढपइण्णे' त्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं वर्णनीयो यावद् गिरिकंदरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवति, तए णं तमणीयसंकुमार' मित्यादि सर्वमभ्युह्य वक्तव्यम्, अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, 'सरिसियाण' मित्यादौ यावत्करणात् 'सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहिंतो कुलेहिंतो आणिल्लियाण' मिति दृश्यं । 'जहा महब्बलस्स’त्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्वं वाच्यम्, 'उप्पिपासयवरगए फुट्टमाणेहिं मुइंगमत्थएहिं भोगभोगाई भुंजमाणे विहरति, सत्तुंजे पव्वए मासियाए संलेहणाए सिद्धे, एवं खलु जंबू ! समणेणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते' त्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पञ्चाध्ययनान्यतिदिशन्नाह वर्ग:- ३ – अध्ययननं -१ समाप्तम् -: अध्ययनानि - २...६: मू. (११) एवं जहा अनीयसे एवं सेसावि अनंतसेनो जाव सत्तुसेणे छअज्झयणा एक्कगमा बत्तीसदो दाओ वीसं वासा परियातो चोद्दस सेत्तुञ्जे सिद्धा । वृ. एवं जहा अनीयसेत्यादि षडध्यनानि प्रथमाध्ययनस्यापरित्यागेन 'एक्कगमे 'त्ति षड्भ्योऽप्यन्तेऽङ्क एव पाठः, केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क एव दायो दानं विंशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः । वर्ग:- ३, अध्ययनानि - २ - ६ समाप्तानि -: वर्गः ३ - अध्ययनं -७ : मू. (१२) तेणं कालेणं २ बारवतीए नयरीए जहा पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोद्दस पुव्वा वीसं वासा परिताओ सेसं जहा गोयमस्स जावसेत्तु सिद्धे । वृ. एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं - 'तेणं' मित्यादि । वर्ग:- ३, अध्ययनं - ७ समाप्तम् -: वर्ग : ३, अध्ययनं - ८ : - मू. (१३) जति उक्खेओ अट्टमस्स एवं खलु जंबू ! तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जावा अरहा अरिट्ठनेमी सामी समोसढे । तेणं कालेणं २ अरहतो अरिट्टनेमिस्स अंतेवासी छ अनगारा भायरो सहोदरा होत्था सरिसया सरित्तया सरिव्वया नीलुप्पलगुलियअयसिकुसुमप्पगासा 7 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy