SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३२२ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अनगारा जं चेव दिवसं मुंडा भवेत्ता अगाराओ अनगारियं पव्वतिया तं चेव दिवसं अरहं अरिट्ठनेमीं वंदंति नम॑संति २ एवं व० - इच्छामो णं भंते! तुब्भेहिं अब्भणुन्नाया समाणा तिहिं संघाडएहिं बारवतीए नगरीए जाव अडित्तते, अहासुहं०, तते णं ते छ अनगारा अरहया अरिट्ठानेमिणा अब्भणुण्णाता समाणा अरहं अरिट्ठनेमिं वंदंति नमंसंति २ अरहतो अरिट्ठनेमिस्स अंतियातो सहसंबवणातो पडिनिक्खमंति २ तिहिं संघाडएहिं अतुरियं जाव अडंति, तत्तणं एगे संघाइए बारवतीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रन्नो देवतीए देवीते गोहे अणुपविट्टे, तते णं सा देवती देवी ते अनगारे एज्ज्रमाणे पासति पासेत्ता हट्ठ जाव हियया आसणातो अब्भुट्टेति २ सत्तट्ठ पयाई तिक्खुत्तो याहिणपयाहिणं करेति २ वंदति नम॑सति २ जेणेव भत्तधरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अनगारे पडिलाभेति वंदति नम॑सति २ पडिवसजेति, तदानंतरं च णं दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति तदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीए जाव पडिलाभेति २ एवं वदासि-किण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण० पञ्चक्खदेवलोगभूताए समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं नो लभंति जन्नं ताइं चेव कुलाई भतपाणाए भूज्जो २ अनुप्पविसेति ?, तते णं ते अनगारा देवतिं देवीं एवं वयासि-नो खलु देवा० ! कण्हस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं नो लभंति नो चेवणं ताइं ताइं कुलाई दोच्चंपि तच्चंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्ठनेमिस्स अंतिए धम्मं सोच्चा संसारभउव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वइया, ततेणं अम्हे जं चेव दिवसं पव्वतिता तं चैव दिवसं अरहं अरिट्ठनेमिं वंदामो नम॑सामो २ इमं एयारूवं अभिग्गहं अभिगेण्हामो - इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुह०, तते णं अम्हे अरहतो अब्भणुण्माया समाणा जावज्जीवाए छटुंछट्टेणं जाव विहरामो, तं अम्हे अज्ज छट्टक्खमणपारणयंसि पमाए पोरिसिए जाव अडमाणा तव गेहं अणुप्पविट्टा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ० तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ० ४ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमण्णं देवाणु० अट्ठ पुत्ते पयात्तिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं न मिच्छा, इमं न पच्चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मताओ एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिट्ठनेमिं वंदामि इमं च णं एयारवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति २ कोडुंबियपुरिसा सद्दावेत्ति २ एवं व० लहुकरणप्पवरं जाव उवट्ठवेति, जहा देवानंदा जाव पज्जुवासति, ते अरहा अरिट्ठनेमी देवतिं देवं एवं व०-से नूनं तव देवती ! इमे छ अनगारे पासेत्ता अयमेयारूवे अब्भत्थि० ४ एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy