SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ वर्गः-३, अध्ययनं-८ ३२३ खलु अहं पोलासपुरे नगरे अइमुत्तेणंतं चेवजाव निग्गच्छसि २ जेणेव ममं अंतियं हव्वमागया से नूनंदेवती अत्थे समढे?, हंता अस्थि, एवं खलु देवा० तेणं कालएमं २ भद्दिलपुरे नगरे गामे नामं गाहावती परिवसति अड्डे०, तस्स णं नागस्स गाहा० सुलसानामं भारिया होत्था, सा सुलसा गाहा० बालत्तणे चेव निमित्तएणं वागरिता-एसणं दारिया निंदू भविस्सति, तते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्तया याविहोत्था हरिणेगमेसिस्सि पडिमं करेति २ कल्लाकल्लिं हाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्चणं करेति २ जंनुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्सूसाए हरिणेगमेसीदेवे आराहिते यावि होत्था, तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अनुकंपणट्टयाए सुलसंगाहावतिणिं तुमंच दोविसमउउयाओ करेति, ततेणं तुब्भे दोवि सममेव गन्भे गिण्हह सममेव गब्भे परिवहह सममेवदारए पयायह, तएणंसा सुलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, ततेणं से हरिणेगमेसी देवे सुलसाए अनुकंपणट्ठाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति २ तव अंतियंसाहरति २ तंसमयं चणंतुमंपिनवण्हं मासाणं० सुकुमालदारए पसवसि, जेविअणं देवाणुप्पिए तव पुत्ता तेवि य लव अंतिताओ करयलसंपुडेणं गेण्हति २ सुलसाए गाहा० अंतिए साहरति, __ तंतवचेवणं देवइ! एए पुत्ता नो चेव सुलसाते गाहाव०, तते णंसा देवती देवी अरहओ अरिट्ठ० अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ठ जाव हियया अरहं अरिट्टनेमि वंदति नमंसति २ जेणेव ते छ अनगारा तेणेव उवागच्छति ते छप्पि अनगारा वंदति नमंसति २ आगतपण्हुता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियवलयबाहाधारयकलंबपुप्फगंपिव समूससियरोमकूवा ते छप्पि अनगारे अनिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति २ वंदति नमंसति २ जेणेव अरिहा अरिट्ठ० तेणेव उवाग० अरहं अरिट्ठनेमीं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव बारवतीनगरी तेणेव उवा०२ बारवति नगरि अनुप्पविसति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्टाणसाला तेणेव उवाग० २ ता धम्मियातो जाणप्पवरातो पच्चोरुहति २ जेणेव सते वासधरे जेणेव सए सयणिज्जे तेणेव उवाग०२ ता सयंसि सयणिज्जंसि निसीयति, तते णं तीसे देवतीते देवीए अयं अब्भत्थिते ४ समुप्पन्ने-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते पयाता, नो चेणंमए एगस्सविबालत्तणते समुन्भूते, एसवियणं कण्हे वासुदेवे छण्हं छण्हं मासाणं ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातोणंताओ अम्माओ जासिं मण्णे णियगकुछ्छिसंभूतयाइं थणदुद्धलुद्धयाइं महुरसमुल्लावयाइं मंमणपजंपियाई थणमूलक्खदेसभागं अभिसरमाणातिं मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगि निवेसियाई देति समुल्लावते सुमहुरे पुणो २ मंजुलप्पभणिते, __ अहं नंअधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियावति। इमंचणं कण्हे वासुदेवेण्हातेजाव विभूसिते देवतीए देवीए पायवदते हव्वमागच्छति, ततेणं से कण्हे वासुदेवे देवइं देविं० पासति २ ता देवतीए देवीए पायग्गहणं करेति २ देवती देवीं एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy