SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ वदासि-अन्नदाणं अम्मो! तुब्भे ममं पासेत्ता हट्ट जाव भवह, किणं अम्मो ! अञ्ज तुब्भे ओहय जाव झियायह?, तएणं सा देवती देवी कण्हं वासुदेव एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अनुभूते तुमंपिय णं पुत्ता ! ममं छण्हं २ मासाणं ममं अंतियं पदवंदते हव्वमागच्छसितं धन्नाओ णं ताओ अम्मयातो जाव झियामि, तएणं से कण्हे वासुदेवे देवतिं देविं एवं व०-माणं तुब्भे अम्मो! ओहय जाव झियायह अहन्तहा घत्तिस्सामि जहाणं ममं सहोदरे कनीयसे भाउए भविस्सतीतिकट्ठ देवतिं देविं ताहिं इटाहिं वग्गूहि समासासेति २ ततो पडिनिक्खमति २ जेणेव पोसहसाला तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कट्ट एवं वदासि-इच्छामिणं देवाणु० ! सहोदरं कनीयसंभाउयं विदिन्नं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी-होहितिणं देवाणु० तव देवलोयचुते सहोदरे कनीयसे भाउए से णं उम्मुक्क जाव अणुप्पत्ते अरहतो अरिट्टनेमिस्स अंतियं मुंडे जाव पव्वतिस्सति, कण्हं वासुदेवंदोच्चंपितचंपिएवं वदति २ जामेव दिसंपाउ० तामेव दिसंपडिगते, ततेणं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव उवा०२ देवतीए देवीए पायग्गहणं करेति २ एवंव०-होहितिणं अम्मो!मम सहोदरे कनीयसे भाउएत्तिकट्ठदेवतिं देविं ताहिं इटाहिं जाव आसासेति २ जामेव दिसंपाउब्भूते तामेव दिसंपडिगते। तएणंसा देवती देवी अन्नदा कदाइंतंसितारिसगंसिजाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाडया हट्टहियया परिवहति, ततेणं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणंदारयंपयायाजम्मणंजहा मेहकुमारे जावजम्हाणंअम्हंइमेदारतेगततालुसमाणे तं होउणं अम्ह एतस्स दारगस्स नामधेजे गयसुकुमाले २, ततेणं तस्सदारगस्स अम्मापियरे नामं करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था। तत्थणंबारवतीए नगरीए सोमिले नाममाहणे परिवसतिअड्डेरिउव्वेदजाव सुपरिनिहितै यावि होत्या, तस्स सोमिलमाहणस्स सोमसिरी नाम माहणी होत्था सूमाल०, तस्सणं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामंदारिया होत्था सोमाला जाव सुरुवा रूवेणं जाव लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया अन्नया कदाइ हाता जाव विभूसिया बहूहिं खुजाहिंजाव परिक्खित्ता सतातोगिहातोपडिनिक्खमति २ जेणेव रायमग्गतेणेव उवा० २ रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठति २ । तेणं कालेणं २ अरहा अरिट्ठनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे हातेजाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट० छत्तेणं धरेज्जमाणेणं सेअवरचामराहिं उद्धव्वमाणीहिं बारवईए नयरीए मज्झमझेणं अरहतो अरिट्टनेमिस्स पायवंदते निग्गच्छमाणे सोमंदारियंपासति २ सोमाए दारियाए रूवेण य जोव्वणेणंयलावण्णेणयजावविम्हिए, तएणंकण्हे० कोडुबियपुरिसेसद्दावेइ २ एवंव०-गच्छह णं तुब्भे देवाणु० सोमिलं माहणं जायित्ता सोमंदारियं गेण्हह २ कन्नतेउरंसि पक्खिवह, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy