SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ वर्गः-३, अध्ययनं-८ ३२५ ततेणंएसा गयसुकुमालस्सकुमारस्स भारिया भविस्सति, ततेणंकोडुंबियजावपक्खिवंति, ततेणं से कण्हे वासुदेवेबारवतीए नगरीएमझमज्झेणंनिग्गच्छत्तिनिग्गच्छित्ताजेणेवसहसंबवणे उजाणेजाव पज्जुवासति, ततेणं अरहा अरिहनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे यधम्मकहाए कण्हे पडिगते, ततेणं से गयसुकुमाले अरहतो अरिट्ट० अंतियंधम्मसोचाजंनवरं अम्मापियरंआपुच्छामि जहा मेहो महेलियावजं जाव वड्डियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २ एवं वदासी-तुमममंसहोदरे कनीयसेभायातंमाणंतुमंदेवाणु० इयाणिं अरहतो मुंडेजाव पव्वयाहि, अहन्नं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, ततेणं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तएणं से गयसुकुमाले कण्हं वासुदेवंअम्मापियरोय दोच्चंपितचंपिएवंव०-एवंखलु देवाणु०! माणुस्सया कामाखेलासवाजाव विप्पजहियव्वा भविस्संति, तंइच्छामिणंदेवाणुप्पिया! तुब्भेहिं अब्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए, तते णं तं गयसुकुमालं कण्हे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाइं चेव एवं वदासी-तं इच्छामोणंतेजाया! एगदिवसमविरजसिरिंपासित्तए निक्खमणंजहा महाबलस्सजावतमाणाते तहा तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया० जाव गुत्तबंभयारी, ततेणं से गयसुकुमारे जंचेवदिवसंपव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा०२ अरहं अरिहनेमीं तिक्खुत्तो आयाहिणपयाहिणं० वंदति नमंसति २ एवं वदासि-इच्छामिणं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइंय महापडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं देवाणु०!, तते णं से गय९ अण० अरहता अरिठ्ठ० अब्भणुनाए समाणे अरहं अरिट्ठनेमीं वंदति नमंसति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओपडिनिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेतिर उच्चारपासवणभूमिं पडिलेहेति २ ईसिंपन्भारगएणं काएणं जाव दोवि पाए साहड एगराइं महापडिमं उवसंपज्जित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वनीग्गते समिहातो यदब्भेय कुसे य पत्तामोडंच गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अनगारंपासति २ तंवेरंसरति २ आसुरुत्ते ५ एवं व०-- एस णं भो ! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमंदारियं अदिट्टदोसपइयं कालवत्तिणिं विप्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहणं करेति २ सरसं मट्टियं गेण्हति २ जेणेव गयसूमाले अणगारे तेणेव उवा०२ गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसूमालस्सअनगारस्स मत्थए पखिवति २ भीए ५ तओ खिप्पामेव अवक्कमइ २ जामेव दिसंपाउब्भूते० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy