SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२६ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ ततेणं तस्स गयसूमालस्स अनगारस्स सरीरयंसि वेयणा पाउब्भूता उज्जला जाव दुरहियासा, त० से गय० अनगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय० अण० तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्यकरणं अणुपविट्ठस्स अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने, ततो पच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्म आराहितंतिकड्ड दिव्वे सुरभिगंधोदए बुट्टे दसद्धवन्ने कुसुमे निवाडिते चोलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था । ततेां से कण्हे वासुदेवे कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिए हत्तिखंधवरगते संकोरेंटमल्लदामेणं छत्तेणं धरेज्ज० सेयवरचामराहिं उद्धव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवतिं नगरिं मज्झमज्झेणं जेणेव अरहा अरिट्ठ० तेणेव पहारेत्थ गमणाए, तणं से कहे वासुदेवे बारवतीए नयरीए मज्झंमज्झेणं निग्गच्छमाणे एक्कं पुरिसं पासति जुन्नं जराजज्जरियदेहं जाव किलंतं महतिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहियारत्थापहातो अंतोगिहं अनुप्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अनुकंपणट्ठाए हत्थिखंधवरगते चैव एगं इट्टगं गेण्हति २ बहिया रत्थापहाओ अंतोहिहं अनुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहितातो समाणीते अनेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए, तते णं कण्हे वासुदेवे बारवतीए नगरीए मज्झंमज्झेणं निग्गच्छति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवागते २ जाव वंदति नम॑सति २ गयसुकुमालं अनगारं अपासमाणे अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व० कहि णं भंते! से ममं सहोदरे कनीयसे भाया गयसुकुमाले अनगारे जाणं अहं वंदामि नम॑सामि, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वदासि - साहिए णं कण्हा ! गयसुकुमालेणं अनगारेणं अप्पणी अट्ठे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमिं एवं वदासि कहण्णं भंते ! गयसूमालेणं अनगारेणं साहिते अप्पणो अट्ठे ?, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा ! गयसुकुमाले णं अनगारे णं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदई नम॑सति २ एवं व० - इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तए णं तं गयसुकुमालं अनगारं एगे पुरिसे पासति २ आसुरुते ५ जाव सिद्धे, तं एवं खलु कण्हा ! गयसुकुमालेणं अनगारेणं साहिते अप्पणो अट्ठे २, तणं से कहे वासुदेवे अहं अरिट्ठनेमिं एवं व०- केस णं भंते! से पुरिसे अप्पत्थियपतअतिए जाव परिवञ्जिते जे णं ममं सहोदरं कनीयसं भायरं गयसुकुमालं अनगारं अकाले चेव जीविया तो ववरोविते, तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-मा णं कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि, एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्स साहिजे दिन्ने, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेज्जे दिन्ने ?, तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व० से नूनं कण्हा !ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए पुरिसं पाससि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy