SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ वर्ग:-३, अध्ययनं ८ ३२७ जाव अनुपविसिते, जहा णं कण्हा! तुमं तस्स पुरिसस्स साहिज्जे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्स अनेगभवसयसहस्ससंचितं कम्मं उदीरेमाणेणं बहुकम्मनिज्जरत्थं साहिज्जे दिने, तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं व० से णं भंते! पुरिसे मते कहं जाणियव्वे ?, तए णं अरहा अरिट्ठ० कण्हं वासुदेवं एवं व० - जेणं कण्हा ! तुमं बारवतीए नयरीए अनुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुमं जाणेज्जासि एस णं से पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं वंदति नम॑सति २ जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० २ हत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अब्भत्थिए ४ समुप्पन्ने - एवं खलु कण्हे वासुदेवे अरहं अरिट्ठनेमिं पायवंदए निग्गते तं नायमेयं अरहता विन्नायमेयं अरहता सुतमेयं अरहता सिट्टमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स, तं न नज्जति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकट्टु भीते ४ सयातो गिहातो पडिनिक्खमति, कण्हस्स वासुदेवस्स बारवतिं नगरिं अनुपविसमाणस्स पुरतो संपक्खि सपडिदिसिं हव्वमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व० - एस णं देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपत्थिए जाव परिवज्जिते जेण ममं सहोयरे कनीयसे भायरे गयसुकुमाले अनगारे अकाले चेव जीवियाओ ववरोविएत्तिकड्ड सोमिलं माहणं पाणेहिं कड्डावेति २ तं भूमिं पाणिएणं अब्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविट्टे, एवं खलु जंबू ! जाव स० अंत० तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमट्ठे पन्नत्ते । बृ. 'जहा पढमे 'त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमंसमानमपि स्मरणार्थमुक्तमिति 'जइ उक्खेवउत्ति 'जइणं भंते! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमट्ठे पन्नत्ते' 'अट्टमस्स' त्ति 'अट्ठमस्स णं भंते ! के अट्ठ पन्नत्ते ? इत्युपक्षेपः, तत एवं खल्वित्यादि निर्वचनं 'सरिसय'त्ति सध्शाः - समानाः 'सरित्तय'त्ति सध्क्त्वचः 'सरिव्वय'त्ति सध्ग्वयसः, नीलोत्पलगवलगुलिका अतसीजकुसुमप्रकाशाः 'गवलं' महिषश्रृङ्ग अतसीधान्यविशेषः श्रीवृक्षाङ्गिलवक्षसः 'कुसुमकुंडलभड्डुलय'त्ति कुसुमकुण्डलं- धत्तूरकपुष्पसमानाकृतिकर्णोभरणं तेन भद्रकाः - शोभना ये ते तथा, बालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्येपुनराहुः - दर्भकुसुमवद्भद्राः सुकुमारा इत्यर्थः, तत्त्वं तु बहुश्रुतगम्यं, 'बलकूबरसमाणा' इदं च लोकरूढ्या व्याख्यातं यतो देवानां पुत्रा न सन्ति, 'जं चेव दिवसं'ति यत्रैव दिवसे ते मुण्डा भूत्वा अगारादनगारितां प्रव्रजिताः 'तं चेव दिवसं’ति तत्रैव दिवसे । 'कुलाई'ति गृहाणि । 'भुज्जो भुज्जो' त्ति भूयोभूयः पुनः पुनरित्यर्थः । 'लहुकरणे' ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । 'जहा देवानंद' त्ति भगवत्यभिहिता यथा देवानन्दा भगवन्महावीरप्रथममाता गता तथेयमपि भणनीया, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy