SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ८, नेरइएस नेरइयत्ताए उववन्ना ॥ ३१३ 119 11 वृ. 'अलसणं' ति विषूचिकाविशेषलक्षणेन, तल्लक्षणं चेदम्"नोर्ध्वं व्रजाति नाधस्तादाहारो न च पच्यते । आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः ॥” इति ॥ ‘हीने’त्ति प्रीत्या हीनः-त्यक्तः 'अवज्झाय'त्ति अपध्याता दुध्यानविषयीकृता 'कुमारेणं' ति दुःखमृत्युना ॥ मू. (५५) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे एवं वयासी- एवं खलु गोयमा ! इव रायगिहे नयरे ममं अंतेवासी महासयए नामं समणोवासए पोसहसालाए अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ, तणं तस्स मासयगस्स रेवई गाहावइणी मत्ता जाव विकड्डेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ त्ता मोहुम्माय जाव एवं वयासी - तहेव जाव दोच्चंपि तच्चंपि एवं वयासी, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वृत्ते समाणे आसुरुते ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ त्ता रेवई गाहावइणिं एवं वयासी-जाव उववज्जिहिसि, नो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहिं तच्चेहिं तहिएहिं सब्भूएहिं अनिट्टेहिं अकंतेहि अप्पिएहिं अमणुण्णेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया! तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्तए, तुमे य णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं ४ अनिट्ठेहिं ६ वागरणेहिं वागरिया तं गं तुमं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि, तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमद्वं विनएणं पडिसुणेइ २ त्ता तओ पडिनिक्खमइ २ त्ता रायगिहं नयरं मज्झंमज्झेणं अणुप्पविसइ २ त्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ, तए णं से महासयए भगवं गोयमं एजमाणं पासइ २ त्ता हट्ठ जाव हियए भगवं गोयमं वंदइ नमंसइ, तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी- एवं खलुदेवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पन्नवेइ परूवेइ-नो खलु कप्पइ देवाणु प्पिया समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं जाव वागरिआ, तं गं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, तएण से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमट्टं विनएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवज्जइ, तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अंतियाओ पडिनिक्खमइ २ त्ता रायगिहं नगरं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव मसणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy