________________
उपासकदशाङ्गसूत्रम् ८/५२
धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थं स्वर्गादिश्चेत्यते सुखार्थं, सुखंचैतावदेव तावदृष्टं यत्कामासेवनमिति, भणन्ति च
॥१॥
"जइ नत्थि तत्थ सीमंतिणीओ मणहरपियङ्गुवण्णाओ । तारे सिद्धतिय बन्धणं खु मोक्खो न सो मोक्खो ।” (तथा)
३१२
119 11
॥१॥
“सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥” (तथा) “द्विरष्टवर्षा योषित्पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥”
मू. (५३) तए णं से महासयए समणोवासए पढमं उवासगपडिमं उवसंपञ्जित्ता णं विहरइ, 'पढमं अहासुत्तं जाव एक्कारसऽ वि,
तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए तए णं तस्स महासययस्स समणोवासयस्स अन्नया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए ४ एवं खलु अहं इमेणं उरालेणं जहा आनंदो तहेव अपच्छिममारणन्तिसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकममाणे विहरइ,
तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिनाणे समुप्पन्ने पुरत्थिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पञ्च्चत्थिमेणं, उत्तरेणं जाव चुल्लहिमवंतं वासहरपव्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयघुयं नरयं चउरासीइवाससहस्सट्ठिइयं जाणइ पासइ ॥
मू. (५४) तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकड्डेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता महासययं तहेव भणइ जाव दोच्चंपि तच्चंपि एवं वयासी-हं भो तहेव,
तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पञ्जइ २ त्ता ओहिणा आभोएइ २ त्ता रेवई गाहावइणिं एवं वयासी-हं भो रेवई ! अपत्थियपत्थिए ४,
एवं खलु तुमं अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्टिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि,
तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वृत्ता समाणी एवं वयासी- रुट्टे णं ममं महासयए समणोवासए हीणे णं ममं महासयए समणोवासए अज्साया णं अहं महासयएणं समणोवासएणं न नज्जइ णं अहं केणवि कुमारेणं मारिजिस्सामित्तिकट्टु भीया तत्था तसिया उव्विग्गा सञ्जायभया सणियं २ पच्चीसक्कइ २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता ओहय जाव झियाइ, तणं सा रेवई गाहावइणी अंता सत्तरत्तस्स अलसएणं वाहिणा अभभूया अट्टदुहट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्टिइएस
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org