SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ८, ३११ भर्जितैश्च-अग्निमात्रपकैः सहेति गम्यते, सुरांच काष्ठापिष्टनिष्पन्नां मधुच - क्षौद्रं मेरकंच मद्यविशेषं मद्यं च - गुडघातकीभवं सीधु च तद्विशेषं प्रसन्नं च-सुराविशेषं आस्वादयन्ती - ईषत्स्वादयन्ती कदाचिद् विस्वादयन्ती- विविधप्रकारैर्विशेषेण वा स्वादयन्तीति कदाचिदेव परिभाजयन्ती स्वपरिवारस्य परिभुआना सामस्त्येन विक्षिततद्विशेषान् ।। मू. (५१) तए णं रायगिहे नयरे अन्नया कयाइ अमाघाए धुट्टे याविहोत्था, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ २ त्ता एवं वयासीतुब्भे देवाणुप्पिया ! मम कोलघरियएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपोयए उद्दवेह २ त्ता ममं उवणेह, तणं ते कोलधरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमहं विनएणं पडिसुंणति २ त्ता रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपोयए वर्हेति २ ता रेवईए गाहावइणीए उवर्णेति, तए णं सा रेवई गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ । वृ. ‘अमाघातो' रूढिशब्दत्यात् अमारिरित्यर्थः 'कोलघरिए' त्ति कुलगृहसंबंधिनः 'गोणपोतकौ' गोपुत्रकौ 'उतवेह' त्ति विनाशयत ॥ मू. (५२) तए णं तस्स महासयगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा विइकंता, एवं तहेव जेट्टं पुत्तं ठवेइ जाव पोसहसालाए धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तणं सा रेवई गाहावइणी मत्ता तुलिया विइण्णकेसी उत्तरिज्जयं विकड्ढमाणी २ जेणेव पोसहसाला जेणेव महासयए सम० तेणेव उवागच्छइ २ त्ता मोहुम्मायजणणाई सिंगरियाई इत्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी हं भो महासयया समणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकंखिया ४ धम्मपिवासिया ४ किण्णं तुब्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा ? जण्णं तुमं मए सद्धिं उरालाई जाव भुंजमाणे नो विहरसि, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमहं नो आढाइ नो परियाणाइ अणाढाइज्रमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ, तणं सा रेवई गाहावइणी महासययं समणोवासयं देोच्चंपि तच्चंपि एवं वयासी- भो तं चेव भाइ, सोऽवि तहेव जाव अणाढाइजमाणे अपरियाणमाणे विहरइ, तसा रेवई गाहावइणी महासयएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्रमाणी जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ॥ वृ. 'मत्त 'त्ति सुरादिमदवती 'लुलिता' मदवशेन घूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णा - विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयकं - उपरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान् शृङ्गारिकान्–शृङ्गाररसवतः स्त्रीभावनान्- कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती 'हंभो' त्ति आमन्त्रणं महासयया ! इत्यादेर्विहरसीतिपर्यवसानस्य रेवतीवाक्यास्यायमभिप्रायः - अयमेवस्यस्वर्गो मोक्षो वा यत् मया सह विषयसुखानुभवनं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy