SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० उपासकदशाङ्गसूत्रम् ८/४८ तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडिओ अट्ठ वया दसगोसाहस्सिएणंवएणंहोत्था अवसेसाणंदुवालसहभारियाणंकोलघरियाएगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । मू. (४९) तेणं कालेणं तेण समएणं सामी समोसढे, परिसा निग्गया, जहा आणंदो तहा निग्गच्छइ तहेव सावयधम्म पडिवज्जइ, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ठ वया, रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसंमेहुणविहिंपच्चक्खाइ, सेसंसव्वंतहेव, इमंचणंएयारूवं अभिग्गहंअभिगिण्हइ कल्लाकलिं च णं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए, तएणं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तएणं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ। वृ.अष्टममपि सुगमं, तथापि किमपि तत्र लिख्यते 'सकंसाओ'त्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सकांस्याः ‘कोलधरियाओ'त्ति कुलगृहात्-पित-गृहादागताः कौलगृहिकाः॥ मू. (५०) तए णं तीस रेवईए गाहावइणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंब जाव इमेयारूवे अज्झथिए ४, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाई माणुस्सायाइं भोगभोगाइं भुञ्जमाणी विहरित्तए, तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपज्जित्ताणं महासयणएणं समणोवासएण सद्धिं उरालाइंजाव विहरित्तए, एवं संपेहेइ २ ता तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरइ, तएणं सारेवई गाहावइणी अन्नया कयाइ तासिंदुवालसण्हं सवत्तीणं अंतरंजाणित्ताछ सवत्तीओ सत्थप्पओगेणं उद्दवेइ २ ताछ सवत्तीओ विसप्पओगेणं उद्दवेइ २ तातासिंदुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवज्जइ २ त्ता महासयएणं समणोवासएणं सद्धिं उरालाइं भोगभोगाइं भुञ्जमाणी विहरइ, तएणं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महुंच मेरगं च मजं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ॥ वृ. 'अन्तराणिय'त्तिअवसरान् ‘छिद्राणि विरलपरिवारत्वानि विरहान्' एकान्तानिति, 'मंसलोले'त्यादि, मांसलोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमूर्छिता, तदोषानाभिज्ञत्वेन मूढेत्यर्थः,मांसग्रथिता-मांसानुरागतन्तुभिः सन्दर्भिता, मांसगृद्धा-तद्भोगेऽप्यजातकासाविच्छेदा, मांसाध्युपपन्ना-मांसैकाग्रचित्ता, ततश्च बहुविधैर्मासैश्च सामान्यैः तद्विशेषैश्च, तथा चाह ____ 'सोल्लिएहि य'त्ति शूल्यकैश्च-शूलसंस्कृतकैः तलितैश्च-घृतादिनाऽग्रौ संस्कृतैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy