SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -७, ३०९ निश्चलम् - अचलं सामान्यतो निष्पन्दं किञ्चिच्चलनेनापि रहितम्, 'आघवणाहि य' त्ति आख्यानैः प्रज्ञापनाभिः - भेदतो वस्तुप्ररूपणाभिः 'संज्ञापनाभिः' संज्ञाजननैः 'विज्ञापनाभिः अनुकूलभणितैः मू. (४७) तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावेमाणस्स चोद्दस संवच्छरा विइकंता, पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तणं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं बयासी जहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्केक्के पुत्ते नव मंससोल्लए करेइ जाव कनीयसं घाएइ २ त्ता जाव आयंचइ, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तएण से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं वयासी-हं भो सद्दालपुत्ता! समणोवासया अपत्थियपत्थिया जाव न भंजसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्मानुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घएमि २ त्ता नव मंससोल्लए करेमि २ त्ता आदानभरियंसि कडाहयंसि अद्दहेनि २ त्ता तव गायं मंसेण य सोणिएण य आयंचामि, जहा णं तुमं अट्टदुहट्ट जाव ववरोविज्जासि, ते णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं दोच्चंपि तच्चंपि एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया तं चैव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तचंपि एवं वुत्तस्स समाणस्स अयं अज्झत्थिए ४ समुप्पन्ने एवं जहा चुलणीपिया तहेव चिंतेइ जेणं ममं जेट्टं पुत्तं जेणं ममं मज्झिमयं पुत्तं जेणं ममं कनीयसं पुत्तं जाव आयंचइ जाऽवि य णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्घाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ, सेसं जहा चुलणीपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ, निक्खेवओ ।। अध्ययनं - ७ - समाप्तम् अध्ययनं - ८ - महाशतक : मू. (४८) अट्ठमस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया तत्थ णं रायगिहे महासयए नामं राहावई परिवसइ, अहे जहा आनंदो, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडिओसकंसाओ वुट्ठिपउत्ताओ अट्ट हिरण्णकोडिओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं मासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीन जाव सुरूवाओ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy