SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४९० प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ भवइ, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं ॥ तइयं संवरदारं समत्तं तिबेमि' इदं च निगमनसूत्रं पुस्तकेषु किञ्चित्साक्षादेव यावत्करणेन च दर्शितं, व्याख्या चास्य प्रथमसंवराध्ययनवदवसेयेति । संवरद्वारे अध्ययनं - ३ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाङ्गसूत्रे संवरद्वारे द्वितीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । -: संवरद्वारे अध्ययनं - ४ ब्रह्मचर्यम् : वृ. व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थं ब्रह्मसंवराख्यामारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमकृत एव सम्बन्धोऽथवाऽनन्तराध्ययनेऽदत्तादानविरमणमुक्तं तच्च प्रायो मैथुनविरमणोपेतानां सुकरं भवतीति तदिभिधीयत इत्ययमपरः, तदेवसम्बनधस्यास्येदमादिसूत्रम् मू. (३९) जंबू ! एत्तो य बंभचेरं उत्तमतवनियमनाणदंसणचरित्तसम्मत्तविनयमूलं यमनियमणुप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमितमज्झं अज्जवसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं शुभं सिवमचलमक्खयकरं जतिवरसारक्खितं सुचरियं सुभासियं नवरिमुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिप्पकंपं तवसंजममूलदलियनेम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमज्झप्पदिन्नफलिहं सन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वं संभग्गमधियचुन्नियकुसल्लियपल्लट्टपडियखंडियपरिसडियविनासियं विनयसीलतवनियमगुणसमूहं तं बंभ भगवंतं गहगणनक्खत्ततारगाणं वा जहा उडुपती मणिमुत्तसिलप्पवालरत्तरयनागराणं च जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव बूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चैव पुप्फजेडं गोसीसं चेव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा संयंभुरमणो रुयगवर चेव मंडलिकपव्वयाण पवरे एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चैव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तमव्व पवरा दानाणं चैव अभयदानकिमिराउ चेव कंबलाणं संघयणे चेव वज्जरिसभे संठाणे चेव समचउरंसे - झाणेसु य परमसुक्कज्झाणं नाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुनीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वनेसु जह नंदनवनं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव, राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy