SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-७ :: १२७ ते पंच सालिअक्खए पडिनिजाएमि, ततेणं से धन्ने रोहिणिं एवं वदासीकहण्णं तुमं मम पुत्ता! ते पंच सालिअक्खए सगडसागडेणं निज्जाइस्ससि?, ततेणं सा रोहणी धन्नं एवं वदासी-एवं खलु तातो! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ ! तुब्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि, तते णं से धन्ने सत्यवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, ततेणं रोहिणी सुबहुंसगडसागडंगहायजेणेव सए कुलघरे तेणेव उवागच्छइ कोट्ठागारे विहाडेति २ पल्ले उभिदति २ सगडीसागडं भरेति २ रायगिह नगरं मझमझेणं जेणेव सए गिहे जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति, ततेणंरायगिहे नगरे सिंघाडगजावबजहुनो अन्नमन्त्रंएवमातिक्खति०-धन्ने णं देवा० ! धन्ने सत्थवाहे जस्स णं रोहिणिया सुण्हा जीएणं पंच सालिअक्खए सगडसागडिएणं निञ्जाएति, -ततेणं से धन्ने सत्थ० तेपंच सालिअक्खएसगडसागडेणं निजाएतितेपासति २ हट्ठ० पडिच्छति २ तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलधरपुरतो रोहिणीयंसुण्हं तस्स कुलघरस्स बहुसु कज्जेसुय जाव रहस्सेसु य आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महब्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणंजाववीतीवइस्सइजहाव सारोहिणीया। एवंखलु जंबू! समणेणंभहगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ.इदमपिसुगमम्, नवरं 'मए'त्तिमयि ‘गयंसित्तिगतेग्रामादौएवं'च्युते कुतोऽप्यनाचारात् स्वपदात् पतिते 'मृते' परासुतां गते 'भग्ने वात्यादिना कुब्जखञ्जत्वकरणेनासमर्थीभूते 'लुग्गंसि वत्ति रुग्ने जीर्णतां गते 'शटिते' व्याधिविशेषाच्छीर्णतां गते पतिते' प्रासादादेमञ्चके वाग्लानभावात् विदेशस्थे विदेशं गत्वा तत्रैव स्थिते 'विप्रोषिते' स्वस्थानविनिर्गते देशान्तरगमनप्रवृत्ते आधारः-आयो भूरिव आलम्बनं-वस्त्रादिकमिव प्रतिबन्धः प्रमाणनिकाशलाकादीनां लतादवरक इव कुलगृह-पितृगृहं तद्वर्गोमातापित्रादिः संरक्षतिअनाशनतःसङ्गोपयतिसंवरणतः संवर्द्धयति बहुत्वकरणतः 'छोल्लेइ'त्ति निस्तुषीकरोति 'अनुगिलइत्ति भक्षयति, कवचित् फोल्लेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः, 'पत्तिय;'त्तिसातपत्राः 'वत्तिय'त्तिव्रीहीणांपत्राणिमध्यशलाकापरिवेशष्टनन नालरूपतया वृत्तानि भवन्तितवृत्ततयाजातवृत्तत्वाद्वर्तिताःशाखादीनां वा समतया वृत्तीभूताः सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सातत्वच इत्यर्थः, गर्भिता-जातगर्भाडोडकिता इत्यर्थः,प्रसूताः-कणिशानांपत्रगर्भेभ्यो विनिर्गमात्आगतगन्धा-जातसुरभिगन्धाः आयातगन्धा वा दूरयायिगन्धा इत्यर्थः, क्षीरकिताः-सआतक्षीरकाः बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पक्काः-काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि साधयात् सातानियेषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिताः-शुष्कपत्रतया सातशलाकाः पत्रकिताः-सञ्जातकुत्सिताऽल्पपत्राः, हरियपव्वकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वताण्डानि-नालानि येषां ते तथा, जाताश्चप्यभूवन्, 'नवपज्जणएहिंति नवं-प्रत्यग्रं पायनंJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy