SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/७/७५ लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तैः, 'असिएहिं' ति दात्रः, 'अखंडाणं ति सकलानां अस्फुटितानां - असञ्जातराजीकानां छड २ इत्येवमनुकरणतः सूर्पादिना स्फुटाःस्फुटीकृता शोधिता इत्यर्थः स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा तेषां 'मागहए पत्थ' त्ति 119 11 १२८ “दो असईओ पसई दो पसइओ उ सेइया होई । उसेइओ उ कुडओ चटकुडओ पत्थओ नेउ ।।" त्ति अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्थः, 'उपलिंपंति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्रे भञ्जन्ति 'लिंपेति' घटमुखं तत्स्थगितं च छगणादिना पुनर्मसणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति, मुरलो - मानविशेषः, खलकंधान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः आढकानांषष्टया जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, 'क्षारोष्ट्रिकां' भस्मपरिष्ठाषिकां 'कचवरोज्झिकां' अवकरशोधिकां 'समुक्षिकां' प्रातर्गृहाङ्गणे जलच्छटकदायिकां, पाठान्तरेण 'संपुच्छिय'त्ति तत्र समप्रोच्छिकां पादादिलूषिकां 'सम्मार्जिकां' गृहस्यान्तर्बहिश्च बहुकरिकावाहिकां 'पादोदकदायिकां' पादशीचदायिकां स्नानोदकदायिकां प्रतीतां, बाह्यानि प्रेषणानि कर्माणि करोति या सा 'बाहिर पेसणगारियत्ति भणिया, ' 'कंडयंतिका- 'मिति अनुकम्मपिता कण्डयन्तीति- तन्दुलादीन् उदूखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिकां' तिलादीनां चूर्णनकारिकां 'पेषयन्तिकां' गोधूमादीनां घरट्टादिना पेषणकारिकां 'रुन्धयंतिकां' यन्त्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिकां 'रन्धयन्तिका' ओदनस्य पाचिकां 'परिवेषयन्तिकां' भोजनपरिवेषणकारिकां 'परिभाजयन्तिकां' पर्वदिने स्वजनगृहेषु खण्डखाद्याद्यैः परिभाजनकारिकां महानसे नियुक्ता महानसिकी तां स्थापयति, 'सगडीसागड' ति शकट्यश्च–गन्त्रः शकटानां समूहः शाकटं च शकटीशाकटं गड्डीओ गडिया यत्ति उक्तं भवति, 'दलाइ' त्ति दत्त प्रयच्छतेत्यर्थः, 'जाणं' ति येन 'ण' मित्यलंङ्कारे, 'प्रतिनिर्यातयामि' समर्पयामीति, अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा 119 11 ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ “जह सेट्ठी तह गुरुणो जह नाइजणो तहा समणसंधो । जह वहुया तह भव्वा जह सालिकणा तह वयाइं ॥ जह सा उज्झिनामा उज्झियसाली जहत्थमभिहाणा । पेसणगारित्तेणं असंखदुक्खक्खणी जाया ।। जह भव्वो जो कोई संघममक्खं गुरुविदिन्नाई । पडिवजिउं समुज्जइ महव्वयाइं महामोहा ॥ सो इव चेव भवंमी जणाण धिक्कारभायणं होइ । परलोए उ दुहत्तो नाणाजोणीसु संचरइ ॥ (उक्तं च) - " धम्माओ भट्ठ" वृत्तं, "इहेवउऽहम्मो" वुतं"जह वा सा भोगवती जहत्थनामोवभुत्तसालिकणा । पेसणविसेसकारित्तणेण पत्ता दुहं चेव ॥ तह जो महव्वयाई उवभुंजइ जीवियत्ति पालितो । आहाराइसु सत्तो चत्तो सिवसाहणिच्छाए । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy