SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२९ - श्रुतस्कन्धः-१, वर्गः:, अध्ययन-७ ॥७॥ सो एत्थ जहिच्छाए पावइ आहारमाइ लिंगित्ति। विउसाण नाइपुज्जो परलोयम्मी दुही चेव ॥ ॥८॥ जह वा रक्खियवहुया रक्खियसालीकणा जहत्थक्खा। परिजणमण्णा जाया बोगसुहाइंच संपत्ता ।। ॥९॥ तह जो जीवो सम्मं पडिवञ्जडित्ता महव्वए पंच। पालइ निरइयारे पमायलेसंपि वजेंतो॥ ॥१०॥ सो अप्पहिएक्करई इहलोयंमिवि विऊहिं पणयपओ । एगंतसुही जायइ परंमि मोक्खंपि पावेइ ।। ॥११॥ जह रोहिणी उ सुण्हा रोवियसाली जहत्थमभिहाणा। वड्डित्ता सालिकणे पत्ता सव्वस्ससामित्तं ।। ॥१२॥ तह जो भव्वो पाविय वयाइं पालेइ अप्पणा सम्म । अन्नेसिवि भव्वाणं देइ अणेगेसिं हियहेउं ।। ॥१३॥ सो इह संघपहाणो जुगप्पहाणेत्ति लहइ संसदं । अप्पपरेसिंकल्लाणकारओ गोयमपहुव्व ॥ ॥१४॥ तित्थस्स वुड्डिकारी अकूखेवणओ कुतित्थियाईणं। विउसनरसेवियकमो कमेण सिद्धिपि पावेइ॥"त्ति श्रुतस्कन्धः -१ अध्ययनं-७-समाप्तम् (अध्ययनं-८-मल्ली) वृ.अथाष्टमंज्ञातं व्याख्यायते, अस्यचपूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन् महाव्रतानां विराधनाविराधनयोरनार्थावुक्तौइह तुमहाव्रतानामेवाल्पेनापि मायाशल्येनदूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् मू.(७६) जतिणं भंते! समणेणं० सत्तमस्स नायज्झयणस्सअयमढे पन्नत्ते अट्ठमस्सणं मंते ! के अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेवजंबूद्दीवे दीवे महाविदेहे वासे २ मंदरस्स पव्वयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीयोयाए महानदीए दाहिणेणं सुहावहस्स वक्खारपव्वतस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते, तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पञ्चक्खं देवलोगभूया तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्था, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामंदारए जाए उम्मुक्त जाव भोगसमत्थे, ततेणंतं महब्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोखाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति, 79 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy