SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/७६ -पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे उज्जाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धम्मं सोच्चा निसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति जाव एक्कारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सु० जाव लभद्दो कुमारो जाओ, जुवराया यावि होत्था, - तस्स णं महब्बलस्स रन्नो इमे छप्पिय बालवयंसगा रायाणो होत्था, तंजहा - अयले धरणे पूरणे वसु वेसमणे अभिचंदे सहजायया जाव संहिच्चाते णित्थरियव्वेत्तिकट्टु अन्नमन्नस्तेयमठ्ठे पडिसुर्णेति, तेणं कालेणं २ इंदकुंभे उज्जाणे थेरा समोसढा, परिसा० महब्बले णं धम्मं सोचा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभद्दं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते णं ते छप्पिय० महब्बलं रायं एवं वदासी-जति णं देवाणुप्पिया! तुब्भे पव्वयह अम्हं के अन्ने आहारे वा जाव पव्वयामो, तते णं से महब्बले राया ते छप्पिय० एवं०-जति गं तुब्भे मए सद्धिं जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह पुसिससहस्सवाहिणीओ सीयाओ दुरूढा जावल्पाउब्भवंति, तते णं से महब्बले राया छप्पिय बालवयंसए पाउब्भूते पासति २ हट्ठ० कोडुंबियपरिसे० बलभद्दस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पव्वतिए एक्कारस अंगाई बहूहिं चउत्थ जाव भावेमाणे विहरति, तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अनगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था - जण्णं अमाहं देवाणु एगे तवोकम्मं उव्वसं पज्जित्ता णं विहरति तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपजित्ताणं विहरित्तएत्तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ बहूहिं चउत्थ जाव विहरति, तते णं से महब्बले अनगारे इमेणं कारणेणं इत्थिनामगोयं कम्मं निव्वत्तेसु-जति णं ते महब्बलवज्जा छ अनगारा चउत्थं उवसंपजित्ताणं विहरंति ततो से महब्बले अनगारे छट्टै उवसंपजित्ता णं विहरइ, जति णं ते महब्बललवज्जा अनगारा छवं उवसंपचित्ता णं विहरति ततो से महब्बले अनगारे अट्टमं उवसंपज्जित्ता णं विहरति, एवं अट्ठमं तो दसमं अह दसमं तो दुवालसं, इमेहि यणं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तं० वृ. सर्वं सुगमं, नवरं शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कूले सलिलावतीति यदुक्तमिह तद् ग्रन्थान्तरे नलानावतीत्युच्यते, चक्रवर्त्तिविजयं - चक्रवर्त्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणंति अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथा करणलक्षणेन, मायारूपत्वादस्य, माया हि स्त्रीत्वनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादहं नायक एते त्वनुनायकाः इह च को नायकानुनायकानां विशेषो यद्यहमुत्कृष्टतरतया न भवामीत्येवमादेस्सम्भाव्यते, १३० ‘इत्थीनामगोय’न्ति स्त्रीनामः - स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति गोत्रं - अभिधानं यस्य तत् स्त्रीनामगोत्रं अथवा यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तत् स्त्रीनामगोत्रं कर्म निर्वर्त्तितवान्, तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान्, स्त्रीनामकर्मणो मिथ्यात्वनानन्तानुबन्धिप्रत्ययत्वात्, ‘आसेवियबहुलीकएहिं’ति आसेवितानि सकृत्करणात् बहुलीकृतानि बहुशः सेवनात् यानि तैः, मू. (७७) अरहंता सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ । वच्छल्लया य तेसिं अभिक्ख नाणोवओगे य ८ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy