SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/७/७५ सम्माणित्ता तस्सेव मित्त॰ चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेट्टं उज्झियं सद्दावेइ २ ता एवं वयासी- एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालियअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिज्जाएसित्तिकट्टु तं इत्थंसि दलयामि, से नूणं पुत्ता ! अत्थे समट्टे ?, हंता अत्थि, तन्नं पुत्ता ! मम ते सालि अक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयमठ्ठे धन्नस्स पडिसुणेति २ जेणेव कोट्ठागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति २ धणं० एवं वदासी एए णं ते पंच सालिअक्खएत्तिकट्टु धन्नस्स हत्यंसि ते पंच सालि० दलयति, तते णं धन्ने उज्झियं सवहसावियं करेति २ एवं वयासी- किण्णं पुत्ता ! एए चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उजअझिया धन्नं सत्यवाहं एवं वयासी एवं खलु तुब्मे तातो ! इओऽतीए पंचमे संवच्छरे इमस्स मित्त० नाति० चउण्ह य कुल० जाव विहरामितते णंऽहं तुब्भं एतमहं पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि तते णं मम इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु तायाणं कोट्ठागारंसि० सकम्मसंजुत्ता तं नो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते गं से धन्ने उज्झियाए अंतिए एयमठ्ठे सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कायवरुज्झियं च समुच्छियं च सम्मज्जिअं च पाउवदाईं च ण्हाणोवदाइं च बाहिरपेसणकारिं ठवेति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वतिते पंच य से महव्वयातिं उज्झियाइं भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव अनुपरियदृइस्सइ जहा सा उज्झिया । एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोट्टंतियं च पीसंतियं च एवं रुच्चंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अब्भंतरियं च पेसणकारिं महानसिणिं ठवेति, एवामेव समणाउसो जो अम्हं समणो पंच य से महव्वयाइं फोडियाइं भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हील ४ जहा व सा भोगवतिया । एवं रक्खितियावि, नवरं जेणेव वासधरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंड - गाओ ते पंच सालिअक्खए गेण्हति २ जेणेव धन्ने तेणेव उवा० २ पंच सा लिअक्खए धन्नस्स हत्थे दलयति, तते णं से धन्ने रक्खितियं एवं वदासी - किन्नं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अनेत्ति ?, तते रक्खतिया धन्नं एवं० ते चेव ताया! एए पंच सालिअक्खया नो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ! तुब्भेइओपंचमंमि जाव भवियव्वं एत्थ कारणेणंतिकट्टु ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, ततो एतेणं कारणं ताओ ! ते चैव ते पंच सालिअक्खए नो अन्ने, तते गं से धन्ने परक्खितियाए अंतिए एयमहं सोचा हट्टतुट्ठ तस्स कुलघरस्स हिरन्नस्स य कंसदूसविपुलधनजावसावतेज्जस्स व भंडागारिणि ठवेति, एवामेव समणाउसो ! जाव पंच य से महव्वयातिं रक्खियातिं भवंति से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे जहा जाव सा रक्खिया । रोहिणियावि एवं चेव, नवरं तुब्भे ताओ मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुब्भं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy