________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-७
१२५
हत्याओ जाव पडिदिजाएजासित्तिकक्ष मम हत्थंसि पंच सालिअक्खए दलयतितं भवियव्वमेत्थ कारणेणंतिकट्ठ एवं संपेहेतिर तेपंच सालिअक्खएसुद्धे वत्थे बंधइ २ रयणकरंडियाएपक्खिवेइ २ ऊसीसामूले ठावेइ २ तिसंझं पडिजागरमाणी विहरइ।
तएणं से धन्ने सत्यवाहे तस्सेव मित्त जाव चउत्यिं रोहिणीयं सुण्हं सद्दावेति २ जावतं भवियव्वं एत्य कारणेणं तं सेयं खलु मम एए पंच सालिअक्खए सारक्खेमाणीए संगोवेमाणीए संवड्डेमाणीएत्तिकट्ठ एवं संपेहेति २ कुलघरपुरिसे सद्दावेति २ एवं वदासी-तुब्भेणं देवाणुप्पिया एते पंच सालिअक्खए गेण्हह २ पढमापाउसंसि महावुट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह र त्ता इमे पंच सालिअक्खए वावेह २ दोघंपि तचंपि उक्खयनिहए करेह २ वाडिपक्खेवं करेह २ सारक्खेमाणा संगोवेमाणा अनुपुव्वेणं संवड्ढेह,
ततेणंतेकोडुंबिया रोहिणीए एतमढे पडिसुणंतितेपंचसालिअक्खएगेण्हतिर अनुपुव्वेणं सारखंति संगोवंति विहरंति,
तएणं ते कोडुंबिया पढमपाउसंसि महावुट्टिकायंसि निवइयंसिसमाणंसि खुट्टाय केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुचंपि तच्चंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति २ अणुपुवेणं सारक्खेमाणा संगोवेमाणा संवड्डेमाणा विहरंति,
ततेणं ते साली अनुपुव्वेणं सारक्खिज्जमाणा संगोविजमाणा संवहिज्जमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया. पासादीया ४,
तते णं साली पत्तिया वत्तिया गब्भिया पसूया आगयगंधा खीराइया बद्धफला पक्का पररियागया सल्लइया पत्तइया रियापव्वकंडा जाया यावि होत्या, ततेणं ते कोडुंबिया ते सालीए पत्तिएजावसल्लइए पत्तइएजाणित्ता तिक्खेहिं नवपज्जणएहिं असियएहिं लुणेति २ करयलमलिते करेति २ पुणंति, तत्थ णं चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणं छड्डछडापूयाणं सालीणं मागहण पत्थए जाए, तते णं ते कोडुंबिया ते साली नवएसुघडएसु पक्खिवंति २ उपलिंपंति २ लंछियमुद्दिते करेंति २ कोट्ठागारस्स एगदेसंसि ठावेति २ सारक्खेमाणा संगोवेमाणा विहरंति,
ततेणंतेकोडुंबियादोच्चंमिवासारत्तंसिपढमपाउसंसिमहावुट्टिकार्यसिनिवइयंसिखुड्डागं केयारं सुपरिकम्मियं करेति ते साली ववंति दोच्चंपि तचंपि उक्खयनिहए जाव लुणेति जाव चलणतलमलिए करेंति २ पुणंति, ___ तत्थणं सालीणं बहवे कुडवा जावएगदेसंसि ठावेंति २ सारक्ख० संगो० विहरंति, तते गंते कोडुंबिय तचंसि वासारत्तंसि महावुट्टिकायंसि बहवे केदारे सुपरि० जाव लुणेति २ संवहंति २ खलयं करेंति २ मलेति जाव बहवे कुंभा जाया, तते णं ते कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया।
ततेणंतस्स धन्नस्सपंचमयंसि संवच्छरंसिपरिणममाणंसिपुव्वारत्तावरत्तकालसमयंसि इमेयारूवे अब्मथिएजाव समुप्पज्जित्था-एवंखलुमम इहोअतीते पंचमे संवच्छरे चउण्हंसुण्हाणं परिक्खणट्ठयाएतेपंच सालिअखता हत्थे दिन्नातंसेयंखलुममकल्लंजावजलंते पंचसालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संविड्डिया जावत्तिक? एवं संपेहेति २ कलं जाव जलंते विपुलं असन ४ मित्तनाय० चउण्ह य सुण्हाणणं कुलघर जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org