SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ ज्ञाताधर्मकथाङ्गसूत्रम्-१/-19/७५ - तादिविरतिभाकपरिपालकानांते उच्यते, इत्येवंसम्बद्धम् मू. (७५) जतिणं भंते ! समणेणंजाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्सणं भंते! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू !तेणं कालेणं २ रायगिहे नाम नयरे होत्था, सुभूमिभागे उजाणे, तत्थ णं रायगिहे नगरेधन्ने नामं सत्यवाहे परिवसति, अड्डे०, भद्दाभारियाअहीणपंचेदिय० जावसुरूवा, तस्स णं धन्नस्स सत्यवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्यवाहदारया होत्था, तंजहा-धनपाले धनदेवे धनगोवे धनरखिए, तस्स णं धन्नस्स सत्यवाहस्स चउण्हं पुत्ताणं भारियओ चत्तारि सुण्हाओ होत्था, तं०-उझिया भोगवतिया रक्खतिया रोहिणिया, तते णं तस्स धन्नस्स अन्नया कदाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था एवं खलु अहं रायगिहे बहूणं ईसर जाव पभिईणं सयस्स कुडुंबस्स बहूसु कज्जेसु य करणिज्जेसु कोडुबेसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंबणे चक्खुमेढीभूते कज्जवद्यावए, तंणं नजति जंमए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसिवा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुडुंबस्स किं मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति ?, तं सेयं खलु मम कल्लं जाव जलंते विपुलं असनं ४ उवक्खडावेत्ता मित्तनाति० चउण्हं सुण्हाणं कुलघरवग्गंआमंतेत्तातं मित्तनाइणियगसयण० य चउण्ह सुण्हाणं कुलघरवग्गं विपुलेणं असनं ४ धुवपुप्फवत्थगंध जाव सक्कारेत्तासम्माणेत्ता तस्सेव मित्तनाति० चउण्हं य सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खणट्टयाए पंच २ सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खेह वा संगोवेइ वा संवद्धेति वा?, एवं संपेहेइ २ कल्लं जाव मित्तनाति० चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ २ विपुलं असनं४ उवक्खडावेइ ततो पच्छाण्हाए भोयणमंडवंसि सुहासण० मित्तनाति० चउण्ह यसुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असन ४ जाव सक्कारेति २ तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्सय पुरतो पंच सालिअक्खए गेण्हति २ जेट्टासुण्हा उज्झितियातं सद्दावेति २ एवं वदासी-तुमणं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अनुपुव्वेणं सारक्खेमाणी संगोवेमाणी विहराहि, जयाणंऽहं पुत्ता! तुमंइमे पंचसालिअक्खए जाएजा तयाणं तुममम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकट्ठ सुण्हाए हत्थे दलयति २ पडिविसजेति, तते णं सा उझिया धन्नस्सतहत्तिएयमटुं पडिसुणेतिर धन्नस्स सत्थवाहस्स हत्थाओते पंच सालिअक्खए गेण्हति २ एगंतमवक्कमति एगंतमवक्कमियाएइमेयारूवेअब्भस्थिए० एवं खलुतायाणंकोट्ठागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति, तंजया णं ममंताओ इमे पंच सालिअक्खए जाएस्सति तयाणं अहं पल्लंतराओ अन्ने पंच सालिअक्खएगहायदाहामित्तिकट्ठएवंसंपेहेइ २ तंपंच सालिअक्खएएगंतेएडेतिर सकम्मसंजुत्ता जाया यावि होत्था ! एवं भोगवतियाएवि, नवरं सा छोल्लेति २ अनुगिलति २ सक्कम्मसंजुत्ता जाया। एवं रक्खियावि, नवरं गेण्हति २ इमेयासवे अब्भत्थिए०-एवं खलु ममं ताओ इमस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता एवं वदासी-तुमण्णं पुत्ता मम For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy