SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-६ १२३ तेणं कालेणं २ समणस्स जेढे अंतेवासी इंदभूती अदूरसामंते जाव सुक्कज्झाणोवगए विहरति, ततेणं से इंदभूति जायसड्ढे० समणस्स ३ एवं वदासी-कहण्णं भंते! जीवा गुरुयत्तंवा लहुयत्तं वा हव्वमागच्छंति?, गोयमा ! से जहा नामए केइ पुरिसे एगं महं सुक्कं तुंबं निच्छिड़े निरुवहयं दब्भेहिं कुसेहिं वेढेइ २ मट्टियालेवेणं लिंपति उण्हे दलयति २ सुक्कं समाणं दोच्चंपि दब्भेहि य कुसेहि य वेटेति २ मट्टियालेवेणं लिंपति २ उण्हे सुकं समाणं तच्चंपि दब्भेहि य कुसेहि य वेढेति २ मट्टियालेवेणं लिंपति, एवं खलु एएणुवाएणंअंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुक्कवेमाणेजाव अहिंमट्टियालेवेहिं आलिंपति, अत्थाहमतारमपोरिसियंसिउदगंसिपक्खिवेजा, से नूनं गोयमा! से तुंबे तेसिं अट्ठण्हं मट्टियालेवेणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ताअहे धरणियलपइट्ठाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणंजाव मिच्छादसणसल्लेणं अनुपुव्वेणं अट्ठ कम्मपगडीओ समनिजिणन्ति, तासिंगरुययाएभारिययाए गरुयभारिययाएकालमासेकालं किच्चाधरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोयमा! जीवा गुरुयत्तं हव्वमागच्छति । ____ अहण्णंगोतमा! सेतुंबेतंसिपढमिल्लुगंसिमट्टियालेसितिन्नंसि कुहियंसि परिसडियंसि ईसिंधणरियलाओ उप्पतित्ताणं चिट्ठति, ततोऽनंतरंचणंदोघंपिमट्टियालेवेजाव उप्पतित्ताणं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिन्नेसु जाव विमुक्कबंधणे अहेधरणियलमइवइत्ता उपिं सलिलतलपइट्टाणे भवति, एवामेव गोयमा ! जीवा पाणातिवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अनुपुव्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उपिं लोयग्गपतिट्ठाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं छठस्स नायज्झणस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. सर्वं सुगम, नवरं, निरुपहतं-वातादिभिः दीः-अग्रभूतैः कुशैः-मलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहसि' तिअस्थाघे अगाधे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकं तन्निषेधादषौरुषिकं, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुतः ?-भारिकतया, मल्लेपजनितभारवत्त्वेनेति भावः, गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उपिं' उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य 'तिन्नंसि'त्ति स्तिमित आर्द्रतां गते ततः 'कुथिते' कोथमुपगते ततः ‘परिसटिते' पतिते इति । इह गाथे॥१॥ “जह मिउलेवालित्तंगरुयं तुंब अहो वयइ एवं । आसवकयकम्मगुरुजीवा वच्चंति अहरगयं ।। ॥२॥ तंचेव तविमुक्कं जलोवरिं ठाइ जायलहुभावं। जह तह कम्मविमुक्का लोयग्गपइट्ठिया होति॥" श्रुतस्कन्धः -१-अध्ययनं-६- समाप्तम (अध्ययनं-७-रोहिणी) वृ.अथ सप्तमं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः, इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावेनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy