SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/५/७१ चाउम्मासियं पडिक्कमिउंकामे सेलयं रायरिसिं खामणट्ठयाए सीसेणं पाएसु संघट्टेइ, तते णं से सेलए पंथएणंसीसेणं पाएसुसंघट्टिएसमाणे आसुरुत्तेजाव मिसिमिसेमाणे उडेति २ एवंवदासी से केसणंभो एसअप्पत्थियपत्थिएजाव परिवज्जिएजेणं ममंसुहपसुत्तंपाएसुसंघट्टेति ? ततेणं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल० कट्ठ एवं वदासी-अहण्णं भंते ! पंथए कायकाउस्सग्गे देवसियंपडिक्कमणंपडिकंते चाउम्मासियं पडिक्कते चाउम्मासियंखामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसुसंघटेमि, तंखमंतुणं देवाणुप्पिया! खमन्तु मेऽवराहंतुमण्णं देवाणुप्पिया! नाइभुज्जो एवं करणयाएत्तिक? सेलयं अनगारं एतमटुं सम्मं विनएणं भुजो २ खामेति, ततेणंतस्स सेलयस्स रायरिसिस्सपथएणंएवंवुत्तस्सअयमेयारूवेजाव समुप्पज्जित्था एवं खलुअहंरज्जंचजावओसन्नो जाव उबद्धपीढ० विहरामि, तंनोखलु कप्पतिसमणाणंनिग्गंथाणं अपसत्थाणं जाव विहरित्तए, तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारयं पञ्चप्पिणित्ता पंथएणंअनगारेणं सद्धिं बहियाअब्भुज्जएणंजावजणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति। वृ. तथा 'नाइभुज्जो एवं करणयाए'त्ति नैवः भूयः-पुनरपि एवं-इत्थंकरणाय प्रवर्तिष्ये इति शेषः, एवमेवे'त्यादिरपनयः, इह गाथा॥१॥ "सिढिलियसंजमकज्जाविहोइउं उज्जमंतिजइ पच्छा। संवेगाओ तो सेलउव्व आराहया होंति॥". मू. (७२) एवामेव समणाउसो! जावनिग्गंथोवार ओसनेजाव संथारएपमत्ते विहरति सेणं इह लोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियव्यो । तते णं रायरिसी पंथएणं बहिया जाव विहरति, तंसेयं खलु देवा०! अम्हं सेलयंउवसंपज्जित्ताणं विहरित्तए, एवं संपेहेंति २ त्ता सेलयं रायं उवसंपज्जित्ताणं विहरंति। .मू. (७३) तते णं ते सेलयपामोक्खा पंच अनगारसया बहूणि वासाणि सामनपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंति २ जहेव थावच्चापुत्ते तहेव सिद्धा । एवामेव समणाउसो!जोनिग्गंथोवार जावविहरिस्सतिएवंखलुजंबू! समणेणंपंचमस्सणनयज्झयणस्स अयमढे पणन्नत्तेत्तिबेमि॥ अध्ययनं-५-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे प्रथमश्रुतस्कन्धे पञ्चमअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (अध्ययनं-६-तुम्बकः ) वृ.पञ्चमानन्तरंषष्ठंव्याख्यायते, तस्य चपूर्वेण सहायंसम्बन्धः-अनन्तराध्ययनेप्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्तौ, इहापि तयोरेव तावेवोच्येते इत्येवसम्बद्धमिदम् मू. (७४) जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स नायज्जयणस्स अयमढे पन्नत्ते छट्टस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy