SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं - ५ २ कुसीले २ पमत्ते संसत्ते उउबद्धपीढफलगसेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पञ्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्युजएण पवत्तेणं पग्गहिएण) विहरित्तए । १२१ वृ. 'अंतेहि' इत्यादि, अन्तैः - वल्लचणकादिभिः प्रान्तैः - तैरेव भुक्तावशेषः पर्युषितैर्वा रुक्षैः - निःस्नेहस्तुच्छैः - अल्पः अरसैः - हिङ्ग्वादिभिरसंस्कृतैर्विरसैः - पुराणत्वाद्विगतरसैः शीतैः - शीतलैः उष्णैः - प्रतीतैः कालातिक्रान्तैः - तृष्णाबुभुक्षाकालाप्राप्तैः प्रमाणातिक्रान्तैःबुभुक्षापिपासामात्रानुचितैः, चकाराः समुच्चयार्थाः, एवंविधविशेषणान्यपि पानादीनि निष्ठुरशरीरस्य न भवन्ति बाधायै अत आह— 'प्रकृतिसुकुमारकस्येत्यादि, वेयणा पाउब्भूया इत्यस्य स्थाने रोगायंकेत्ति क्वचित् दृश्यते, तत्र रोगाश्चासावातङ्कञ्च- कृच्छ्रजीवितकारीति समासः, कण्डूः - कण्डूतिः दाहः - प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा, 'तेइच्छं; 'ति चिकित्सा 'आउट्टावेमि' त्ति आवर्त्तयामि कारयामि । ‘सभंडमत्तोवगरणमायाए’त्ति भाण्डमात्रापतद्ग्रहं परिच्छदश्च उपकरणंच-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वंच-तदात्मीयं भाण्डमात्रोपकरणंच स्वभाण्डमात्रोपकरणं तदादाय - गृहीत्वा, 'अभ्युद्यतेन' सोधमेन 'प्रदत्तेन' गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्त्तनेन 'विहर्तु' वर्त्तितुं पार्श्वे - ज्ञानादीनां बहिस्तिष्ठतीति पार्श्वस्थः गाढग्लानत्वादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते- पार्श्वस्थानां यो विहारो - बहूनि दिनानि यावत्तथा वर्त्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमसन्नादिवशेषणान्यपि, नवरमवसन्नोविवक्षितानुष्ठानालसः, आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यक्कारीत्यर्थः, कुत्सितशीलः कुशीलः- कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः, प्रमत्तः - पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविग्नगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसजनाच्चेति, ऋतुबद्धेऽपि - अवर्षाकालेऽपि पीठकलकानि शय्यासंस्तारकार्थं यस्य स । मू. (७०) तते णं तेसिं पंथयवज्जाणं पंचण्हं अनगारसयाणं अन्नया कयाइं एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु सेलए रायरिसी चइत्ता रज्जं जाव पव्वतिए, विपुलेणं असन ४ मज्जपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पर देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा० अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अनगारस्स पंथयं अनगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुजएणं जाव विहरित्तए, एवं संपेर्हेति २ कल्लं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीढ० पञ्च्चम्पिणंति २ पंथयं अनगारं वेयावच्चकरं ठावंत २ बहिया जाव विहरंति । मू. (७१) तते णं से पंथ सेलयस्स सेज्जासंथारउच्चारपासवणखेलसंघाण- मत्तओसहभेसजभत्तपाणएणं अगिलाए विनएणं वेयावडियं करेइ, तते णं से सेलए अन्नया कयाई कत्तियाचाउम्मासियंसि विपुलं असन० ४ आहारमाहारिए सुबहुं मज्जपाणयं पीए पुव्वावर ण्हकालसमयंसि सुहप्पसुत्ते, तते गं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कंते For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy