________________
१२०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/५/६८
भावाः-सत्ताः परिणामावाभव्याश्च-भाविनोयस्यसतथा, अनेनचातिक्रान्त भाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति ।
तत्राचार्येणस्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यस्यैकत्वात, न तु प्रदेशार्थतया, तथा ह्यनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भोन बाधकः, तथाकञ्चित्स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टिस्यापिपदार्थस्यस्वभावान्तरद्वयापेक्षया द्वित्वमपिन विरुद्धमित्यत उक्तं-द्वाप्यहं ज्ञानदर्शनार्थतया, न चैकस्भावे भेदो न दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृच्चपुत्रत्वभ्रातृत्वपितृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानांक्षयाभावात्, अव्ययः कियतामपिच व्ययाभावात्, किमुक्तं भवति?-अवस्थितो नित्यः, असद्धेयप्रदशता हि न कदाचनापिव्यपैति अतो नित्यताभ्युपगमेऽपिन दोषः, उपयोगार्थतया-विविधविषयानुपयोगानाश्रित्यअनेकभूतभावभविकोऽपि, अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्धाऽनित्यपक्षोनदोषायेति ।पुण्डरीकेण-आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वत तस्य तत्र प्रथमं निवृतत्वात्पुण्डरीकपर्वतः-शत्रुञ्जयः।
मू. (६९) ततेणं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहियसीएहि यउण्हेहि यकालातिकतेहियपमाणाइक्कतेहि य निचं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दुरहियासा कंडुयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, ततेणं से सेलए तेणे रोयायंकेण सुक्के जाए यावि होत्था, ततेणं सेलए अन्नया कदाइंपुव्वाणुपुट्विं चरमाणे जावजेणेव सुभूमिभागेजाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अनगारंजाव वंदति नमं०२ पञ्जुवासति,
तते णं से मंडुए राया सेलयस्स अनगारस्स सरीरयं सुकं भुक्कं जाव सव्वाबाहं सरोगं पासतिर एवंवदासी-अहंणं भंते! तुभंअहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणंओसहभेसज्जेणं भत्तपाणेणं तिगिच्छं आउंटावेमि, तुब्भे णं भंते ! मम जाणसालासु समोसरह फासुअं एसणिज्जं पीढफलगसेज्जासंथारगं ओगिण्हित्ताणं विहरह,
ततेणं से सेलए अनगारे मंडुयस्स रन्नो एयमटुंतहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमसति २ जामेव दिसिंपाउब्भूते तामेव दिसिंपडिगए। ततेणं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहिं अनगारसएहिं सद्धिं सेलगपुरमनुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ जाव विहरति,
तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया ! सेलयस्स फासुएसणिज्जेणंजाव तेगिच्छंआउट्टेह, तते णं तेगिच्छया मंडुएणं रन्ना एवं वुच्चा हट्ट० सेलयस्स अहापवित्तेहिं पओसहभेसज्जभत्तपाणेहिं तेगिच्छं आउद्देति, मज्जपाणयं च से उवदिसंति,
ततेणं तस्स सेलयस्सअहावत्तेहिं जाव मज्जपाणेण रोगायके उवसंते होत्था हटे मल्लसरीरे जाते ववगयरोगायंके, तते णं से सेलए तंसि रोयायंकसि उवसंतंसि समाणंसि तंसि विपुलंसि असन ४ मज्जपाणएओ यमुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्नो ओसन्नविबहारी एवं पासत्थे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only