________________
१३२
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८० य अहोरत्तेहि य अहासुत्ता जाव आराहिया भवइ, तयानंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवजं पारेति, एवं तच्चावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेति, तएणं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियंतवोकम्मंदोहिं संवच्छरेहिं अट्ठावीसाएअहोरत्तेहिं अहासुत्तंजाव आणाएआराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदंति नमसंति २ एवं वयासी-इच्छामोणं भंते! महालयंसीहनिक्कीलियंतहेव जहाखुड्डागंनवरंचोत्तीसइमाओ नियत्तएएगाएपरिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहिं समप्पेति,
सव्वंपि सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरत्तहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्त अनगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदति नमसंति २ बहूणि चउत्थ जाव विहरंति, तते णं ते महब्बलपामोक्खा सत्त अनगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरंथेरेआपुच्छित्तासामण्णपरियागंपाउणतिर चुलसीर्तिपुव्वसयसहस्सातिसव्वाउयंपालइत्ता जयंते विमाणे देवत्ताए उववन्ना ।
वृ. 'जाव एगराय'ति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तराइंदिय बीयसत्तराईदियं तच्चसत्तराईदियं अहोराइंदियंति द्रष्टव्यमिति, ‘सीहनिक्कीलिय'ति सिंहनिष्क्रीडितमिव सिंहनिष्क्रिडितं, सिंहो हि विहरन् पश्चाद्गगमवलोकयतिएवं यत्रप्राक्तनंतपआवोत्तरोत्तरंत विधीयतेतत्तपःसिहंनिष्क्रीडितं,
तच्च द्विविधं महत् क्षुद्रकंचेति, तत्रक्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितिमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्तं, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्धयैकोपवासादीनि, इह चत्वारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पञ्चाशदधिकंशतंतपोदिनानांत्रयस्त्रिंशच्च पारणकदिनानामेवमेकस्यांपरिपाट्यांषष्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिकं, सर्वे कामगुणाःकमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुथ्यामार्यामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति
महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्ती चतुस्त्रिंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्वं स्वयमूहनीयं, स्थापना चास्य 'खंदओ'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्थता तेऽपि, नवरं 'थेर'त्ति स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थः, प्रतिदिनं द्विभॊजनस्य प्रसिद्धत्वात् मासद्वयोपवासे विंशत्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानंअनुत्तरविमानपञ्चके पश्चिमदिग्वति
मू. (८१) तत्थणं अत्थेगतियाणं देवाणंबत्तीसंसागरोवमाइंठिती, तत्थणंमहब्बलवजाणं छहंदेवाणंदेसूणाइंबत्तीसंसागरोवमाइंठिती, महब्बलस्स देवस्स पडिपुन्नाइंबत्तीसंसागरोवमाई ठिती। ततेणंतर मज्जाछप्पिय देवा ताओदेवलोगाओआउक्खएणंठिइक्खएणंभवक्खएणं
अनंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पञ्चायासी, तंजहा-पडिबुद्धिइक्खागराया चंदच्छाए अंगाराय संखे कासिरायारुप्पी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org