SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३३ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ कुणालाहिवती अदीनसत्तू कुरुराया जितसत्तू पंचालाहिवई, ततेणंसे महब्बले देवेतीहिं नाणेहिंसमग्गे उच्चट्ठाणट्ठिएसुगहेसुसोमासुदिसासुवितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुतंसि पवायंसि निष्पन्नसस्समेइणीयंसिकालंसिपमुइयपक्कीलिएसुजणवएसुअद्धरत्तकालसमयंसिअस्सिणीनक्खत्तेणंजोगमुवागएणंजे से हेमंताणंचउत्थेमासे अट्ठमे पक्खे फग्गुणसुद्धे तस्सणंफग्गुणसुद्धस्स चउत्थिपक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमद्वितीयाओ अनंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावतीए देवीए कुच्छिसि आहारवक्कंतीए सरीरवक्कंतीए भववकंतीए गब्भत्ताए वक्ते, रियणिचणं चोद्दस महासुमिणा वन्नओ, भत्तारकहणं सुमिणपाढगपुच्छाजावविहरति तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउब्भूते-धन्नओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवन्नेणं मल्लेणं उत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सन्निवन्नाओ य विहरंति, एगंचमहंसिरीदामगंडं पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगदमणगअणोज्जकोज्जयपउरं परमसुहफासदरिसणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति, ततेणंतीसे पभावतीएदेवीएइमेयारूवंडोहलंपाउब्भूतं पासित्ताअहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय० जाव दसद्धवनन्नमलं कुंभग्गसो य भारपग्गसो य कुंभगस्स रन्नो भवणंसिवा० साहरंति,एगंचणं महं सिरिदामगंडंजावमुयंतं उवणेति, तएणंसा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णं सा पभावतीदेवी पसत्थडोहला जाव विहरइ, ___तए णं सा पभावतीदेवी नवण्हं मासाणं अट्ठमाण य रत्तिंदियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्सणं० एक्कारसीए पुव्वरत्तावरत्त० उस्सिणीनक्खत्तेणं उच्चट्ठाण० जाव पमुइयपक्कीलिएसुजणवएसुआरोयाऽरोयं एकूणवीसतिमं तित्थयरं पयाया। वृ. 'इक्खागराय'त्ति इक्ष्वाकूणां-इक्ष्वाकुवंशजानां अथवा इक्ष्वाकुजनपदस्य राजा, स चकोशलजनपदोऽप्यभिधीयते यत्रअयोध्यानगरीति, अंगराय'त्तिअङ्गा-जनपदोयत्र काम्पिल्य (चम्पा) नगरी, एवं काशीजनपदोयत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, पाञ्चाला यत्र काम्पिल्यं नगरं, “उच्चट्ठाणट्ठिएसुत्ति उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषुत्रिंशांशकेष्वेवमवसेयानि ॥१॥ “अजवृषमृगाङ्गनाकर्ममीनवणिजोंऽशकेष्विनाधुच्चाः । ___दश १० शिख्य ३ टाविंशति २८ तिथि १६ इन्द्रिय ५ त्रिधन २७ विशेषु २०॥" - इति, सोमासु इत्यादि, सौम्यासु' दिग्दाहाद्युत्पातवर्जितासु वितिमिरासु'तीर्थकरगर्भाधानानुभावेन गतान्धकारासु 'विशुद्धासु' अरजस्वलत्वादिना ‘जयिकेषु' राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुःशब्दाः शुभावहा' इति,प्रदक्षिणः प्रदक्षिणावर्त्तमानत्वात् अनुकूलश्चयः सुरभिशीतमन्दत्वात्स तथा तत्र 'मारुते' वायौ 'प्रवाते' वातुमारब्धे निष्पन्नशस्या मेदिनी-भूर्यत्र काले, अत एव प्रमुदितप्रक्रीडितेषु-हृष्टेषु क्रीडावत्सु च जनपदेषु-विदेहजनपदवास्तव्येषुजनेषु, हेमंताणं'तिशीतकालमासानांमध्येचतुर्थोमासः अष्टमः पक्षः, कोऽसावि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy