SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ द्वार-२, अध्ययन-३, ४८३ यणभंडोवहिउवगरणं न य परिवायं परस्सजंपतिण याविदोसे परस्स गेण्हति परववएसेणविन किंचि गेण्हति न य विपरिणामेति किंचि जणं न यावि नासेति दिन्नसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संग्गहोवग्गहककुसले से तारिसते आराहते वयमिणं, इमंच परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहितं अत्तहितं पेच्चाभावितं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनत्तरं सव्वदुक्खपावाण विओवसमणं, तस्स इमापंच भावणातो ततियस्स होति परदव्वहरणवेरमणपरिरक्खणट्ठायए, पढमदेवकुलसभप्पवासहसरुक्खमूलआरामकंदरागरगिरिगुहाकम्मउजाणजाणसालाकुवितसालामंडवनसुन्नघरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियबीजहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले यजे से आसितसंमजिउस्सित्तसोहियछायणदूमणलिंपणअणुलिंपणजलणभंडचालण अंतो बहिं च असंजमोजत्थ वडती संजयाण अड्डा वजेयव्वो हुउवस्सओ से तारिसए सुत्तपडिकुट्टे, एवं विवित्तवासवसहिसमितिजोगेणभावितो भवति अंतरप्पा निच्चंअहिकरणकरण-कारावणपावकम्मविरतो दत्तमणुनायओग्गहरुती बितीयं आरामुजाणकाननवणप्पदेसभागे जं किंचि इक्कडं व कठिणगं च जंतुगं च परामेरकुच्चकुसडब्भपलालमूयवक्कयपुप्फफलतयप्पवालकंदमूलतणकट्ठसक्कारादी गेण्हइ सेजोवहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गिण्हेउंजे हणि हणि उग्गहं अणन्नवियं गेण्हियव्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायओग्गहरुती। ततीयं पीढफलगसेज्जासंथारगट्टयाए रुक्खा न छिंदियव्वा न छेदणेण भेयणेण सेजा कारेयव्वा जस्सेव उवस्सते वसेज्ज सेजं तत्थेव गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगत्तंन डंसमसगेसुखुभियव्वं अग्गी धूमोन कायव्वो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्ज धम्मं, एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती। च उत्थं साहाणपिंडपातलाभे भोत्तव्वं संजएण समियं न सायसूयाहिकं न खलुण वेगितं नतुरियं न चवलं नसाहसं न य परस्स पीलासकरसावजंतह भोत्तव्वं जह से ततियवयंन सीदति साहारणपिंडपायलाभेसुहुमंअदिन्नादानवयनियमवेरमणं, एवंसाहारणपिंडवायलाभेसमितिजोगेण भावितो भवति अंतपरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती पंचमगं साहम्मिए विणओ पउंजियव्वो उवकरणपारणासु विणओ पंउजियव्वो वायणपरियट्टणासु विणओ पउंजियव्यो दाणगणपुच्छणासु विणओ पउंजियव्वो निक्खमणपवेसणासु विणओ पउंजियव्वो अन्नेसु य एवमादिषु बहुसु कारणसएसु विणओ पउंजियव्वो, विणओवितवो तवोवि धम्मो तम्हा विणओपउंजियव्वो गुरुसु साहूसुतवस्सीसुय, एवं विणतेण भाविओ भवइ अंतरप्पा निच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहराई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy