________________
४८२
प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७
जन्मान्तराहास्यकारिचारित्रजीवं हास्यं-हासः, यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतन्निगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेन-वचनसंयमेन भावितोभवन्त्यन्तरात्मा लंयतादिविशेषणः, ‘एवमिणमित्याद्यध्ययननिगमनं पूर्वाध्ययनवद्व्याख्येयमिति ।
___संवरद्वारे - अध्ययनं -१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
___ - संवरद्वारे-अध्ययनं-३ अदत्तादानविरमणं :
वृ. व्याख्यातं मृषावादसंवराख्यं द्वितीयं संवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने मृषावादविरमणमुक्तं तच्चादत्तादानविरमणवतामेव सुनिहिं भवतीत्यदत्तादानविरमणमथाभिधानीयं भवतीति तदनेन प्रतिपाद्यत इत्येवंसम्बद्धमदत्तादानासंवराख्यंतृतीयं संवराध्ययनभारभ्यते, अस्य चेदमादिसूत्रम्
मू. (३८) जंबू! दत्तमणुन्नायसंवरो नाम होति ततियंसुव्वता! महब्बतंगुणव्वतंपरदव्वहरणपडिविरइकरणजुत्तं अपरिमियमनंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणहत्थपायनिभियं निग्गंथं नेडिकं निरुत्तंनिरासवं निब्भयविमुत्तंउत्तमनरवसभपवरबलवगसुविहितजणसंमतं परमसाहुधम्मचरणं जत्थ य
-गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं णणिमुत्तसिलप्पवालकसंदूसरययवरकणगरयणमादिं पडियं पम्हुटुं विप्पणटुं न कप्पति कस्सति कहेउवा गेण्हिउंवा अहिरन्नसुवन्निकण समलेझुकंचणेणं अपरिग्गहसंवुडेणं लोगंमि विहरियव्वं, जंपिय होजाहि दव्वजातं खलगतं खेत्तगतं रनमंतरगतं वा किंचि पुप्फफलतयप्प- वालकंदमूलतणकट्टसकारादि ___अप्पं च बहुं च अणुंच थूलगं वा न कप्पती उग्गहमि अदिन्नमि गिहिउंजे, हणि हणि उगगहं अणुन्नविय गेण्हियव्वं वजेयव्बो सव्वकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेजासंथारगवत्थपत्तकंबलदंडगरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जंच गेण्हइ परस्स नासेइ जंच सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरित्तंच,
जेवियपीढफलगसेज्जासंथारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे यरूवतेणे य आयारे चेव भावतेणे य सद्दकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अनुबद्धवेरे य निचरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं ?, जे से उवहिभत्तपाणसंगहणदाणकुसले अचंतबालदुब्बलगिलाणवुड्डखमके पवत्तिआयरियउवज्झाए सेहे साहम्मिकेतवस्सीकुलगणसंघचेइयट्टे य निजरट्ठी वेयावच्चं अनिस्सियंदसविहं बहुविहं करेति, नयअचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवइ पीढफलगसेनासंथारगवत्थपायकंबलडंडगरयहरणनिसेजचोलपट्टयमुहपोत्तियपायपुंछणाइभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org