________________
श्रुतस्कन्धः - 9, वर्ग:, अध्ययनं-9
७३
पलित्तेसु वनंतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव्व तते णं परिब्भमंते भीते तत्थे जाव संजाय भए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसिं विप्पलाइत्था, तते णं तव मेहा ! तं वनदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - कहिण्णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुव्वे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झव- साणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातिसरणे समुपज्जित्था,
तते गं तुमं मेहा ! एयमट्टं सम्मं अभिसमेसि, एवं खलु मया अतीए दोच्चे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वियड्डगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते णं तुमं मेहा ! तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए याविहोत्था, तते गं तुमं मेहा! सत्तुस्सेहे जाव सन्निजाइस्सरणे चउद्दंते मेरुप्पभे नाम हत्थी होत्था, तते णं तुज्झं मेहा अयमेयारूवे अज्झत्थिए, जाव समुप्पज्जित्था
तं सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्टा सएणं जूहेणं महालयं मंडलं घाइत्तएत्तिकट्टु एवं संपेहेसि २ सुहंसुहेणं विहरसिं, तते णं तुमं मेहा ! अन्नया कदाई पढमपाउसंसि महावुट्ठिकार्यंसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं धाएसि,
जं तत्थ तणं वा पत्तं वा कटुं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं तिखुत्तो आहुणिय एगंते एडेसि २ पाएण उट्ठवेसि हत्थेणं गेण्हसि तते गं तुमं मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि, तते णं मेहा ! अन्नया कदाइ मज्झिमए वरिसारत्तंसि महाविट्ठिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २ दोच्चंपि तच्चंपि मंगलं धाएसि २ एवं चरिमे वासारत्तंसि महावुट्ठिकार्यंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तच्चंपि मंडलघायं करेसि जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि,
अह मेहा! तुमं गइंदभावंमि वट्टमाणो कमेणं नलिनिवनविवहनगरे हेमंते कुंदलोद्धउद्धततुसारपउरंमि अतिक्कंते अहिनवे गिम्हसमयंसि पत्ते वियट्टमाणेसु वनेसु वनकरेणुविविहदिण्णकयपंसुधाओ तुमं उउयकुसुमकयचामरकन्नपूरपरिमंडियाभरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिनयरकरपयंडे परिसोसियतरुवरसिहर भीमतदंसणजे भिंगाररवंतभेरवरणे नानाविहपत्तकट्ठतणकयवरुद्धतपइमारुयाइद्धनहयलदुमगणे वाउलियादारुणतरे तण्हावसदोसदूसियभमंतविविहसावयसमाउले भीमदरिसणिज्जे वट्टंते दारुणंमि गिम्हे मारुतवसपरसपसरियवियंभिएणं अब्भहियभीमभेरवरवप्पगारेणं महुधारपडियसित्तउद्धायमाणधगधगधगंतसद्दुद्धुएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्भहियवणदवेणं जालालोवियनिरूद्धधूमंधकारभीयो आयवालोयमहंततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहोव्व पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org