SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३७ महावायवेगेणं संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो २ झियायमाणेसु मयकुहितविनिविट्ठकिमियकद्दमनदीवियरगजिण्णपाणीयंतेसु वनंतेसुभिंगारकदीशंकंदियरवेसु खरफरुसअणिहरिहवाहितविहुमगोपु तुमेसुतगहायणमुक्तपक्खपयडियजिब्मतालुयअसंपुडिततुंडपक्खिसंधेसु ससंतेसु गिम्हरम्हउण्हवाटराव फरुसचंडमारुयसुक्कतणपत्तकयवरवउलिभमंतदित्तसंभंतसावयाउलमिगताहाबदक्षिणहपट्टेसु गिरिवरेसु संवट्टिएसु तत्थमियपसवसिरीसिवेसुअवदालियवयणविवरणिल्लालिगग्गजीहे महंततुंबइव पुनकनेसंकुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलं पायदद्दरएणं कंपयंतेव मेइणितलं विणिम्मुयमाणे यसीयारंसव्वतो समंता वल्लिवियाणाइंछिंदमाणे रुक्खसहस्सातिं तत्थ सुबहूणि नोल्लायंते विणट्टरटेव्वनरवरिदेवायाइद्धेव्वपोए मंडलवाएव्वपरिब्भमंतेअभिक्खणं२ लिंडणियां पमुंचमाणे २ बहूहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था, तत्थणंतुममेहा! जुन्नेजराजजलरियदेहे आउरे झंझिएपिवासिए दुब्बले किलंतेनट्ठसुइए मूढदिसाए सयातो जूहातो विप्पहूणे वणदवजालापारद्धे उण्हेण तण्हाए य छुहए य परब्भाहए समाणेभीए तत्थे तसिए उव्विग्गे संजातभए सव्वतोसमंता आधावमाणे परिधावमाणे एगचणं पहंसरंअप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो, तत्थणंतुममेहा! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्थ ण तुम मेहा! पाणियं पाइस्सामित्तिकठ्ठ हत्तं पसारेसि, सेवियते हत्थे उदगं न पावति, तते णं तुम मेहा! पुणरवि कायं पञ्चुद्धरिस्सामीतिकटु बलियतरायं पंकसि खुत्ते। तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिजूढे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महद्दहं पाणीयं पादेउंसमोयरेति, ततेणं से कलभए तुमं पासति २ तं पुव्ववेरं समरति २ आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे जेणेवतुमंतेणेव उवागच्छति २ तुमंतिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिठ्ठतो उच्छुभतिउच्छुभित्ता पुव्ववेरं निजाएति २ हट्टतुट्टे पाणियं पियति २ जामेव दिसिंपाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भवित्था उज्जला विउला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरित्था। तते णं तुम मेहा! तं उज्जलं जाव दुरहियासं सत्तराइंदियंवेयणं वेदेसिसवीसंवाससतं परमाउंपालइत्ता अट्टवसदुहट्टेकालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणड्डभरहे गंगाए महानदीए दाहिणे काले विंझगिरिपायमूले एगेणं भत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुञ्छिसि गयकलभए जणिते, तते णं सा गयकलभिया नवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रतुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवने इटानिगस्सजूहनइणोगणियायारकणेरुकोत्थहत्थी अनेगहत्थिसयसंपरिबुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते णं० उम्मुक्कबालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्पुणा संजुत्तेणं तंजूहं सयमेव पडिवजसि, । ततेणंतुममेहा! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था, तत्य णं तुम मेहा ! सत्तंगपइट्ठिए तहेव जाव पडिस्वे, तत्थ णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेवचंजाव अभिरमेत्था, ततेणंतुमंअन्नया कयाइ गिम्हकालसमयंसिजेट्ठामूले वनदवजाला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy