SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ७१ संलपन्ति-मुहुर्मुहुः, अदुत्तरंचणं'तिअथवापरं एवंसंपेहेइत्तिसंप्रेक्षते-पर्यालोचयति अट्टदुहट्ट वट्टमाणसगए'ति आर्तेन-ध्यानवि शेषेण दुःखार्त-दुःखपीडितं वशात-विकल्पवशमवपगतं यन्मान सं तद्गतः-प्राप्तो यः स तथा, निरयप्रतिरूपिकां च-नरकसशी दुःखसाधात् तां रजनी क्षपयति-गमयति। मू. (३७) तते णं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी-से नूनं तुम भेहा राओ पुव्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राइनो संचाएमि मुहुत्तमवि अच्छि निमलावेत्तए, तते णं तुब्भं मेहा ! इमे एयारूवे अब्भथिए० समुपज्जित्था-जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियंपव्वयामि तप्पभितिंचणं मम समणा नो आढायंति जाव नो परियाणंति अदुत्तरंच णं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तंसेयंखलुममकलंपाउप्पभायाएसमणंभगवंमहावीरंआपुच्छित्तापुनरविआगारमज्झे आवसित्तएत्तिकटु एवं संपेहेसि २ अट्टदुहट्टवसट्टमाणसे जाव रयणीं खवेसि २ जेणामेव अहं तेणामेव हव्वमागए?, से नूनं मेहा! एस अत्थे समढे ?, हंता अत्थे समढे, एवं खलु मेहा! तुमंइओ तच्चे अईएभवग्गहणे वेयड्डगिरिपायमूले वणयरेहिं निव्वत्तियनामधेजे सेते संखदलउज्जलविमलनिम्मलदहिघणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे नवायए दसपरिणाहे सत्तंगपतिट्ठिएसोमे समिए सुरूवेपुरतोउदग्गे समूसियरसिरे सुहासणे पिट्टओवराओ अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्ठा- गिइविसिट्ठ पुढे अल्लीणपमाणजुत्तवट्टियापीवरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुनसुचारुकुम्मचलणे पंडुरसुविसुद्धनिद्धणिरुवहयविंसतिणहे छदंते सुमेरुप्पभे नामं हस्थिराया होत्था, तत्थ णं तुममेहा! बहूहिं हत्थीहि य हत्थीणियाहि य लोट्टएहि य लोट्टियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिवुडे हस्थिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवई वंदपरियट्टए अन्नेसिं च बहूणं एकल्लाणं हत्थिकलभाणं आहेवचं जाव विहरसि, ततेणंतुममेहा! निच्चप्पमत्ते सइंपललिएकंदप्परईमोहणसीले अवितण्हे कामभोगतिसिए बहूहिं हत्थीहि य जाव संपरिबुडे वेयद्दगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसुयनिज्झरेसुय वियरएसुय गद्दासुय पल्लवेसुयचिल्ललेसुय कडयेसुयकडयपल्ललेसुय तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य पब्मारसु य मंचेसु य मालेसु य काणणेसु य वनेसुयवनसंडेसुयवनराईसुयनदीसुयनदीकच्छेसुयजूहेसुय संगमेसुय वावीसुयपोक्खरिणीसु यदीहियासु य गुंजालियासु य सरेसु य सरपंतियासुय सरसरपंतियासु य वनयरएहिं दिनवियारे बहूहिहत्थीहियजावसद्धिं संपरिघुडे बहुविहतरुपल्लवपउरपाणियतणे निब्भए निरुबिग्गेसुहंसुहेणं विहरसि। ततेणं तुममेहा! अन्नया कयाई पाउसवरिसारत्तसरयहेमंतवसंतेसुकमेण पंचसुउऊसु समतिक्कतेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवघंससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महाभयंकरेणं हुयवहेणं वनदवजालासंपलित्तेसुवनंतेसुधूमाउलासु दिसासु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy