SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३५ किं बहुना ? - अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एव कार्य इत्यर्थः । मू. (३६) जं दिवसंच णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तस्स णं दिवसरस पुव्वावरण्हकालसमयंसि समणाणं निग्गंथाणं अहारातिणियए सेज्जासंथारएसु विभज्जमासु मेहकुमारस्स दारमूले सेज्जासंधारए जाए यावि होत्या, ततेणं समणा निग्गंधा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निगग्च्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघट्टंति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेति, एवं महालियं चणं रणीं मेहे कुमारे नो संजाएति खणमवि अच्छिं निमीलित्तए, तते णं तरस मेहस्स कुमारस्स अयमेयारूवे अब्भत्थिए जाव समुप्पञ्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव समणयाए तं जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति परिजाणंति सक्कारेति सम्मार्णेति अट्ठाइं हेऊतिं पसिणांति कारणाइं आतिक्खंति इट्ठाहिं कंताहिं वग्गूहिं आलवेति संलवेति, जप्पभितिं च णं अहं मुंडे भवित्ता आगाराओ अनगारियं पव्वइए तप्पभितिं च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा निग्गंथा राओ पुव्वरत्तावरत्ताकालसमयंसि वायणाए पुच्छणाए जाव महालियंच णं रत्ति नो संचाएमि अच्छिं निमिलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुनरवि आगारमज्झे वसित्तएत्तिकट्टु एवं संपेहेति २ अट्टदुहट्टवसट्टमाणसगए निरयपडिरूवियं च णं तं रयणि खवेति २ कतल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं० तेणामेव उवागच्छति २ तिखुत्तो आदाहिणं पदाहिणं करेइ २ वंदइ नमंसइ २ जाव पजुवासइ । वृ. प्रत्यपराह्णकालसमयो-विकालः, 'अहाराइणियाए' त्ति यथारत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या-शयनं तदर्थं संस्तारकभूमयः “ अथवा शय्यायां - वसतौ संस्तारकाः- शय्यासंस्तारकाः, वाचनायै-वाचनार्थं धर्मार्थमननुयोगस्य - व्याख्यानस्य चिन्ता धर्मानुयोगस्य वा -धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, ‘ओलंडिंति’त्ति उल्लङ्घयंति 'पोलंडेन्ति' त्ति प्रकर्षेण द्विस्त्रिर्वोल्लघयंतीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा-तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । 'एवंमहालियं च णं रयणि' न्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति 'त्ति न शक्नोति क्षणमप्यक्षि निमीलयितुं निद्राकरणायेति, आध्यात्मिकःआत्मविषयश्चिन्तितः - स्मरणरूपः प्रार्थितः - अभिलाषात्मकः मनोगतः - मनस्येव वर्तते यो न बहिः स तथा सङ्कल्पो - विकल्पः समुत्पन्नः आगारमध्ये - गेहमध्ये वसामि - अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवासामि, 'आढंति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवविध इति 'सक्कारयंति सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति' उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् हेतून् - तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्पर्युनुयोगान् कारणानि - उपपत्तिमात्राणि व्याकरणानि - परेण प्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति-ईषत् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy