SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं- 9 ६९ नम॑सति २ एवं वदासी आलित्ते णं भंते! लोए पलित्ते णं भंते! लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण य, से जहानामए केई गाहावती आगारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतं अवक्कमति एस में नित्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए निस्सेसाए आणुगामियत्तिए भविस्सति एवामेव ममवि एगे आयाभंडे इट्टे कंते पिए मन्त्रे मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति तं इच्छामि णं देवाप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविनयवेणइय - चरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेति सयमेव आयारजाव धम्ममातिक्खइ - एवं देवाणुप्पिया ! गंतव्वं चिट्टितव्वं निसीयव्वं तुयट्टियव्वं भुंजियवव्वं भासियव्वं एवं उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमितव्वं अस्सिंच णं अट्ठे नो पमादेयव्वं, तसे हे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं निसम्म सम्मं पडिवज्जइ तमाणाए तह गच्छइ तए चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ वृ. आदीप्त-ईषद्दीप्तः प्रदीप्तः - प्रकर्षेण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, ‘गाहावइ’त्तिगृहपतिः, ‘झियायमाणंसि' त्ति ध्यायमाने भाण्डं - पण्यं हिरण्यादि अल्पभारं पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं, 'आयाए 'त्ति आत्मना 'पच्छा पुरा य'त्ति पश्चादागामिनि काले पुरा च पर्वमिदानीमेव लोके -जीवालोके अथवा पश्चाल्लोके - आगामिजन्मनि पुरालोके - इहैव जन्मनि, पाठान्तरे ‘पच्छाउरस्स' त्ति पश्चादग्निभयोत्तरकालं आतुरस्य- वुभुक्षादिभिः पीडितस्येति 'एगे भंडे' त्ति एकं - अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे' त्यादि स्वयमेव प्रव्राजितं वेषदानेन आत्मानं इति गम्यते भावे वा क्तः प्रत्ययः प्रव्राजनमित्यर्थः मुण्डितं शिरोलोचेन सेधितं-निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, आचारो - ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो - भिक्षाटनं विनयः प्रतीतो वैनयिकं तत्फलं कर्म्मक्षयादि चरणं- व्रतादि करणं-पिण्डविशुध्यादि यात्रा - संयमयात्रा मात्रा - तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः-वर्त्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचरणकरणयात्रा- मात्रावृत्तिकस्तं धर्म्ममाख्यातं - अभिहितं. ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धर्म्ममाख्याति, कथमित्याह एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्यर्थः, 'एवं चिट्ठियव्वं’ति शुद्धभूमौ ऊद्धर्वअधस्थानेन स्थातव्यं, एवं निषीदितव्यं - उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः एवं त्वग्वर्त्तितव्यंशयनीयसामायिकाद्युच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोर्बाहूपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः, भोक्तव्यं - वेदनादिकारणतो अङ्गारादिदोषहितमित्यर्थः भाषितव्यं हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थायप्रमादनिद्राव्यपोहेन विबुध्य २ प्राणादिषु विषयेषुसंयम - रक्षा तेन संयंतव्यम् - संयतितव्यमिति, तत्र 119 11 “प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy